________________
१५.
स्थानास्त्रे गणसि सगणियाए वा परगणियाए वा निगंथीए पहिल्से भवइ । मिते णाईगणे वा से गणाओ अ मेजा, तेसि संगहीवरगहट्टयाए गणावश्कमणे पण्णत्ते ॥ सू० २९ ॥
छाया-पञ्चभिः स्थानः आचार्योपान्यायस्य गणापक्रमणं प्रज्ञप्तम् , तद्यथाआचार्योपाध्यायो गणे आनां वा धारगां वा नो सम्यक् प्रयोक्ता भवति १, आचार्योपाध्यायो गणे यधारानिकतया कृतिकर्म वैनयिकं नो सम्यक् प्रयोक्ता भवति २। आचार्योपाध्यायो गणे यानि श्रुतपर्यवजानानि धारयति तानि काले काले नो सम्यक् अतुम वाचयिता भाति ३। आचायों पाध्यायो गणे स्वगणिकायां वा पागणिकायां वा निग्रयां वहिग्यो भाति ४। मित्रं ज्ञाति गणो वा नम्य गगान नाकामेन् नेपां संग्रहोयग्रहाय गगापक्रनणं पज्ञप्तम् ४ ॥३०२९।।
टीमा-'पहिं ठाणेहि ' इत्यादि
पञ्चभिः स्थानः कारणैः आचार्योपाध्यायस्य-आचार्योपाध्यायत्तविशिष्ट स्यायाधीः आचार्यस्य उपाध्याय य च साधुदयस्य वा गणापक्रमणम्-गणातगठन अपकमण-निस्सरणंम्बहिर्गमनम् प्रक्षतम् । तद्यथा-तानि स्थानान्याहप्राचार्योपाध्यायो गणेच्छे आज्ञां=' हे मुने ! भवतेदं विधेयम् । इत्येवंरूपाम् ,
आचार्य और उपाध्यायके गणमें इस प्रकारले जो अनिशेष होते हैं वे प्रकट किये अर सूत्रकार इन दोनोंके गणसे निर्गमन होने के कारगोको जो अतिशयोंसे विपरीत होते हैं कहते हैं---
पंचहि ठाणेहि आयरिय उरन यस्त' इत्यादि सूत्र २९ ॥ दीकार्थ-पांच फारणोंको लेकर आचार्य रूप उपाध्यायका अथवा आचार्य एवं माध्यायका गच्छसे निस्सरण होना कहा गया है-चे पांच कारण इन्न प्रकान्से है-"आचार्योपाध्यायो गणे आज्ञा वा धारणा वा" इत्यादि
રાગ અને ઉપાધ્યાયના ગમા આ પ્રકારના જે અતિશે હોય છે તે પ્રકટ કરવામાં આવ્યા. હવે સૂત્રકાર તે બનેના ગણમાંથી નીકળી જવ ને કારનું નિરૂપ કરે છે. અતિશયો કરતાં નિર્ગમન વિતરીત હોવાથી અનિમેનું નિરા કરીને કાર નિર્ગમનના કારણે પ્રકટ કરે છે.
-" चदि शाहि आयरियच्यायाम "यવિના પાંડા કાને લીધે આચાર્ય રૂપ ઉપાધ્યાયને અથવા આચાર્ય અને પાયને થી નીકળી જવું પડે છે. તે કારણે આ પ્રમાણે છે.
13) "सापशिंग शो गये आशा पा धारणा वा त्याने मायार्य