________________
सुधा टीका स्था०५ उ२ स १८ संयमस्वरूपनिरूपणम्
द्विविधम् । तत्र-इत्वरकालिकं सामायिक पथमान्तिमतीर्थकृतोस्तीर्थयोरनारोपितव्रतस्य भवति । यावज्जीवं तु मध्यमतीर्थकृतां महाविदेहवर्तितीर्थकृतां च तीर्थेषु उपस्थापनाभावाद् अनारोपितत्रतस्य भवतीति वोध्यम् । तदुक्तम्
" सबमिण सामाइयं, छेदादिविसेसओ पुण विभिन्नं । अविसे सियमादिमयं, ठियमिह सामन्नसन्नाए ॥१॥ . सावज्जजोगविरइत्ति तत्थ सामाइयं दुहा वं च। इत्तरमावकहति य, पढमं पढमंतिमजिणाणं ॥२॥ तित्थेसु अणारोवियवयस्त सेहस्स थोवकालीयं ।
सेसाणमावकहियं, तित्थेमु विदेहयाणं च ॥३॥ .. ' छाया-सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्विभिन्न ।
___अविशेषितमादिमकं स्थितमिह सामान्यसंज्ञया ॥१॥ इसमें किसी भी प्रकारका विशेषण नहीं है, इस प्रकार निर्विशेषणरूप यह सामायिक इत्वर कालिक और यावज्जीव इस प्रकारसे दो प्रका. रका कहा गया है, इनमें इत्वरकालिक जो सामायिक है, वह प्रथम और अन्तिम तीर्थंकरके तीर्थ के अनारोपित व्रतवाले प्राणीको होता है, तथा यावज्जीव जो सामायिक है, वह मध्यके शेष २२ तीर्थंकरोंके एवं महा विदेहवी तीर्थकरोंके तीर्थमें उपस्थानके अभावसे अनारोपित व्रतयाले प्राणीको होताहै, कहा भी है-" सव्वमिणं सामाइयं" इत्यादि।
यह समस्त सामायिक छेदादिके विशेषसे भिन्न २ हो जाता है, "सामायिक " ऐसी यह सामान्य संज्ञा है, सावध योगसे विरति होना इसका नाम सामायिकहै. यह सामायिक इत्वर और यावत्काधिकके વિશેષણ વિનાને છે આ પ્રકારે વિશેષણરહિત તે સામાયિકના બે પ્રકાર કહ્યા છે--(૧) ઇવરકાલિક અને (૨) યાવજીવ ઈત્વરકાલિક સામાયિકને સદ્ભાવ પહેલા અને છેલ્લા તીર્થ કરના તીર્થન અનાપિત વ્રતવાળા જીવોમાં હોય યાવાજીવ સામાયિકને સદ્ભાવ વચ્ચેના ૨૨ તીર્થંકરના અને મહાવિદેહવર્તી તીથ કરોના તીર્થમા ઉપસ્થાનના અભાવે અનાપિત ગ્રતવાળા જેમાં હોય છે. घु ५ -" सव्वामिणं सामायं " याह. - આ સમસ્ત સામાયિક છેદાદિના વિશેષથી રહિત હોય છે. સામાયિક ? એવી આ સામાન્ય સંજ્ઞા છે સાવદ્ય ગેમાથી વિરતિ થવું તેનું નામ સામાયિક છે. તેના ઈવર અને થાવસ્કયિક નામના બે ભેદ છે. તેમાંની ઇવર