SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ६२८ स्थानासूत्रे ५६ । " चतुर्विधमायु. प्रज्ञप्तम्, तद्यथा - नैरयिकायुः यावत् देवाः ४ | चतुर्विधो भवः प्रज्ञप्तः, तद्यथा - नैरयिक भवः यावद् देवभवः ४ । टीका - " चउबिहे संसारे " इत्यादि-संमारः - संसरणं संसारः - मनुष्या. दिपर्यायाचारका दिपर्यायगमनं स चतुर्विधः प्रज्ञप्तः, तद्यथा - नैरयिकसंसारो यावद् देवसंसारः - यावत्पदेन तिर्यक्ससारो मनुष्यसंसारथ ग्राह्यः । तत्र नैरयिकसंसारोनैरयिकाassयुर्नामगोत्र प्रभृतिकर्मोदये सति जीवो नैरयिको व्यवहियते, उक्तं च - " णेरइए णं भंते ! णेरइएस उववज्जर, अणेरइए णेरइएस उबवज्जइ ?, गोमा ! dese desee उववज्जइ णो अणेरइए णेरइएस उववज्जइ । छायाचविहे संसारे पण्णत्ते " इत्यादि ५५ : (6 सूत्रार्थ-संसार चार प्रकारका कहा गया है, नैरयिक संसार १, यावत्देवसंसार ४ । चार प्रकारका आयु कर्म कहा गया है, नैरयिक आयु'यावत् - देवायु ४ भव चार कहा गया है, नैरयिकभव १ यावत् - देवभव४ टीकार्थ - परिभ्रमण करने का नाम संसार है मनुष्यादि पर्याय से नारकादि पर्यायोंमें जाना रूप जो संसार है वह नैरयिक संसार आदि भेदोंसे चार प्रकारका कहा गया है उसका तात्पर्य ऐसा है नैरयिक योग्य आयु-नाम- गोत्र आदि कर्मों के उदय होने से यह जीव नैरधिक है ऐसा जो व्यवहार होता है वह नैरfयक है । • उक्तश्च- -" णेरइएणं भंते १ णेरइएसु उववज्जइ, अणेरइए णेरइएस उव वज्जइ गोयमा १ रइए णेरइएस उबवज्जइ णो अणेरइए णेरइएस उववસૉંસારના સ્વરૂપનું નિરૂપણ કરે છે “ हे संसारे पण्णत्ते "इत्यादिसूत्रार्थ-स'सारना नीचे प्रमाणे यार अक्षर उह्या छे - ( १ ) नैरयिङ संसार ( २ ) तिर्यग्योनिङ संसार, (3) मनुष्य संसार भने (४) देव सौंसार. यार प्रीરના આયુકમ કહ્યાં છે—(૧) નૈયિક આયુથી લઈને દેવાયુ પર્યંન્તના ચાર પ્રકાર અહીં સમજવા. ભવ ચાર કહ્યા છે— નૈરિયક ભવથી લઇને દેવભવ પન્તના ચાર ભવ અહીં ગ્રહણ કરવા. વિશેષા——જુદી જુદી ગતિમાં ભ્રમણ કરવું તેનું નામ સ’સાર છે. મનુજ્યાદ્રિ પર્યાયમાંથી નારકાદ્રિ પર્યાયમાં જવા રૂપ સસારના નૈયિક સૌંસાર આદિ જે ચાર ભેદ કહ્યા છે તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે-નૈરયિકને ચેાગ્ય આયુ, નામ, ગેત્ર આદિ કર્મના ઉદય થવાથી એવા જે વ્યવહાર થાય છે, તેનું. નામ નૈરયિક છે કહ્યું પણુ છે કે- આ જીવ નૈયિક છે ” “ णेरइएणं भते ! णे रइएसु स्ववज्जइ, अणेरइए णेरइपसु रइए ग्इएस उववज्जइ णो अणेरइए णेरइएसु उववज्जइ " उत्रवज्जइ गोयमा ! આ નૈયિકના જે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy