SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ 'सुधा टीका स्था०४७०२०५५ पवतराज्यादि दृष्टान्तेनकषायस्वरूपंत ज्जयश्व ६९५ भवतीति । एवं लोभ विशेषत्रज्येपि विभावनीयम् । एतत्फलनिरूपकसूत्र क्रोध फलमूत्रवद् बोध्यम् । इह कपायप्ररूपणागाथा: :- " पत्रओ पुढवी रेणू, दगं चैव चउत्थयं । एसि राइनिभो कोहो, बुत्तोऽस्सि जिणसासणे | १ | सेलो अट्ठी य कटुं च, तिणिसस्स लया तहा | एसि भसमाणो हि माणो बुत्तो जिणागमे । २। वसीमूलं मिसिंग, गोमुत्ती अवलेहिया । एसि केयणतुल्लं तु, मायमाहु जिणिस्सरा । ३ । किमी पंकजणं चावि, हालिदा रागदव्वया । एएहि रंजियपटी-तुल्लो लोहो विआहिओ । ४ । जावज्जीवं वरिसं, चाउम्मासं च पक्खयं । कमा जीवाणुगामीमें, नारगत्तादि साहगा । ५ । -" पर्वतः पृथिवी रेणु-रुद्रकं चैव चतुर्थकम् । "" छाया एप राजिनिभः कोध, उक्तोऽस्मिञ्जिनशासने । १ शैलः अस्थि च काष्ठं च, विनिशस्य लता तथा । एषां स्तम्भसमानो हि, मान उक्तो जिनागमे । २ । वंशीमूलं मेढशृङ्ग, गोमूत्री अवलेखिका । एप के तनतुल्यांतु, मायामाहुर्जिनेश्वराः । ३ । कृमिः पङ्कोऽञ्जनं चापि, हरिद्रा रागद्रव्यकाणि । एतै रञ्जितपटी - तुल्यो लोभो व्याख्यातः । ४ । यावज्जीवं च वर्षे, चतुमासं च पक्षकम् । क्रमाज्जीवनुगामिन इमे, नारकत्वादि साधकाः | ५|" इति । ०५५ || फलका निरूपक सूत्र क्रोधफल निरूपक सूत्रकी तरहसे जानना चाहिये । कषायप्ररूपणा गाथाएं - " पञ्चओ पुढवी रेणू" इत्यादि । इस जिनशासनने अनन्तानुबंधी क्रोधको पर्वतकी राजी दार-तड के समान कहा है, इस प्रकार अप्रत्याख्यानी क्रोधको पृथिवी अर्थात् तलाव की पृथिवी की दरार-तडके समान प्रत्याख्यानी क्रोधके रेणु લેાભના ખાકીના ત્રણ પ્રકાર વિષે પણ સમજી લેવું. તેના ફળનું નિરૂપણુ કરનારૂ' 'સૂત્ર પણ ક્રોધઙલ તિરૂપક સૂત્ર સમાન જ સમજવું કષાયની પ્રરૂપણા उश्ती गाथाओ—“ पञ्चओ पुढवी रेणू " त्यिाहि. આ જૈન શાસનમાં 'અનન્તાનુષંધી ક્રોધને પવતની રાજી-તડની માફક કહી છે, એજ રીતે અપ્રત્યાખ્યાન ક્રોધને પૃથ્વિી અર્થાત્ તળાવની પૃથ્વિની
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy