SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ स्थानानसी टीका-" चत्तारि राईओ" इत्यादि-राजयः-रेखाः, ताश्चतस्रः प्रज्ञप्ताः, तद्यथा-पर्वताराजि:-पर्वते राजि:-पर्वतोल्लिखिता रेखेत्यर्थः १, पृथिवीराजिःपृथिव्यामुल्लिखिता रेखा २, वालुकाराजिः-वालुकायां विलिखिता रेखा ३, उदकराजिः-उदके-जले कृता रेखा ४। इत्थं दृष्टान्तमुक्त्वा दार्टान्तिकमाह" एवामेव " इत्यादि-एवमेव-पर्वतादिराजिवदेव, कोधः - कपायविशेषः, चतुर्विधः प्रज्ञप्तः, तद्यथा-पर्वतराजिसमानः-पर्वतोल्लिखितरेखा तुल्यः क्रोधो भवति, यथा पर्वतोल्लिखिता रेखा दृढत्वादनपायिनी भवति, तथा तत्सदृशः क्रोधोऽपि दृढानुवन्धत्वादनपायो भवति । अयं चानन्तानुवन्धिस्वरूपो भवतीति १॥ तथा-पृथिवीराजिसमानः क्रोधः, यथा-पृथिव्यामुल्लिखिता रेखा हीनत्वादल्पाकषाय का स्वरूप कहा जाता है-" चत्तारि राईओ पणत्ताओ तं जहा" इत्यादि । ५५ टीकार्थ-राजियां (तड) चार कही गईहैं। जैसे पर्वतराजि१, पृथिवीराजि२, घालुकाराजि ३, उदकराजि ४ । इसी प्रकार से अनन्तानुबन्धी १, अप्र. त्याख्यान २, प्रत्याख्यान ३, और संज्वलन सम्बन्धी क्रोध भी चार प्रकार का कहा गया है, जैसे अनन्ताऽनुवन्धी क्रोध १, पर्वतराजी के समान होता है, अप्रत्याख्यानी क्रोध २, पृथिवीराजीके समान होता है, प्रत्याख्यानी क्रोध ३, वालुकारेखा के समान होता है, संज्वलन अनन्तानुबन्धी क्रोध ४। जलरेखा समान होता है। __ "पवई राइसमाणं कोहं अणु०" इत्यादि । । पर्वतरोजी के समान अनन्तानुबन्धी क्रोध में प्रविष्ट हुवा जीव यदि मरता है तो वह नैरयिकों में उत्पन्न होता है, द्वीतीय पृथिवीराजी के समान अप्रत्याख्यान 'क्रोधमें प्रविष्ट हुवा जीव यदि मरता है तो તેથી હવે સૂત્રકાર કષાના સ્વરૂપનું નિરૂપણ કરે છે. चत्तारि राईओ पण्णत्ताओ-तंजहा " त्याह ટીકાર્થ–ચાર પ્રકારની રાજિઓ કહી છે. તે ચાર પ્રકારે આ પ્રમાણે છે- (१) पर्वतशि, (२) पृथ्वील, (3) वाशिम (४) ६४२. એ જ પ્રમાણે ક્રોધના પણ ચાર પ્રકાર કહ્યા છે–(૧) અનતાનુબંધી, (२) अप्रत्याभ्यान, (३) प्रत्याध्यान भने (४) सदान. અનન્તાનુબધી ક્રોધ પર્વતરાજિ સમાન છે, અપ્રત્યાખ્યાની કોઈ પૃથ્વીરાજિ સમાન છે, પ્રત્યાખ્યાની ક્રોધ વાયુકારેખા સમાન છે, અને સંજવલન 'સંબંધી કોઇ જલરેખા સમાન છે. "पव्वई राइ समाणं कोहं अणु० " त्याह-पतनि समान अनhતાનુબન્ધી ક્રોધમાં પ્રવિણ થયેલે જીવ જે સરકી (મરી) જાય છે, તે નરક
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy