SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ सुभा ठीक स्था०४४०२०५५ पर्वतराज्यादिदृष्टान्तेनकषायस्वरूपं, तजयश्चं ६८३ छाया - चतस्रो राजयः प्रज्ञप्ताः, तद्यथा - पर्वतराजि: १, पृथिवीराजि: २, वालुकाराजिः ३, उदकराजिः ४ । एवमेव चतुर्विधः क्रोधः प्रज्ञप्तः, तद्यथा - पर्वतराजिमानः १, पृथिवी राजिसमानः २, वालुकारा जिसमानः ३, उदकराजिसमानः ४ | पर्वतराजसमानं क्रोधमनुप्रविष्टो जीवः कालं करोति नैरयिकेषूपपद्यते १, पृथिवीराजिसमानं क्रोधमनुप्रविष्टो जीव कालं करोति तिर्यग्योनि के पूपपद्यते २, वाल्लुकाराजिसमानं क्रोधमनुप्रविष्टो जीवः कालं करोति मनुष्येषूपपद्यते ३, उदकराजिसमानं क्रोधमनुप्रविष्टो जीवः कालं करोति देवेषूपपद्यते ४ |१| चत्वारः स्तम्भाः प्रज्ञप्ताः, तद्यथा - शैलस्तम्भः १, अस्थिस्तम्भः २, दारुस्तम्भः ३, विनिशलतास्तम्भः ४ । एवमेव चतुर्विधो मानः प्रज्ञप्तः, तद्यथा-शैलस्तम्भसमानः यावत् विनिशलतास्तम्भसमानः |४| शैलस्तम्भसमानं मानमनुप्रविष्टो जीवः कालं करोति नैरयिकेपूपपद्यते ( १ ) एवं यावत् तिनिशलतास्तम्भसमानं मानमनुप्रविष्टो जीवः कालं करोति देवेषूपपद्यते । ४ । ॥ २ ॥ ॥ चत्वारि केतनानि प्रज्ञतानि तद्यथा-वंशी मूलकेतनं १, मेदूविषाणकेतनं २, गोमूत्रिकाकेतनम् ३, अवलेखनिकाकेतनम् ४। एवमेव चतुर्विधा माया प्रज्ञता, तद्यथा-वंशी मूलकेतनसमाना यावत् अवलेखनिका के तनसमाना 1४1, मूलकेत समानां मायामनुप्रविष्टो जीवः कालं करोति नैरयिकेषूपपद्यते १, मेद्रविपाणकेतनसमानां मायामनुप्रविष्टो जीवः कालं करोति तिर्यग्योनिकेषपपद्यते २ गोमूत्रिकाकेतन समानां मायामनुप्रविष्टो जीवः कालं करोति मनुष्येषूपपद्यते ३, अवलेखनिका केतनसमानां मायामनुप्रविष्टो जीवः कालं करोति देवेषूपपद्यते ४, |३|| चत्वारि वस्त्राणि प्रज्ञप्तानि तद्यथा - कृमिरागरक्तं १, कर्दमरागरक्तं २, खञ्जनरागरक्तं ३, हरिद्वारागरक्तम् ४। एवमेव चतुर्विधो लोभः प्रज्ञप्तः, तद्यथाकृमिरागरक्तवस्त्रसमानः १, कर्दम राग रक्तवस्त्रसमानः २, खञ्जनरागरक्तवस्त्रसमानः हरिद्रारा रक्तवस्त्रसमानः ४ कृमिरागरक्तवस्त्रसमानं लोममनुप्रविष्टो जीवः कालं करोति नैरयिकेषूपपते तथैव यावत् हरिद्राराग रक्तवस्त्रसमान लोभमनुप्रविष्टो जीवः कालं करोति देवेषूपपद्यते ४, 1४1० ५५ ॥ १, इस प्रकार से जय के संबंध में कह कर अब सूत्रकार यह कहते हैं कि- जीवको जय वास्तव में कषायों का ही करना चाहिये अतः આ પ્રકારે જયનું પ્રતિપાદન કરીને સૂત્રકાર હવે એ વાતનું નિરૂપણુ કરે છે કે જીવાએ ખરી રીતે તે કાચા પર વિજય મેળવવા જોઇએ.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy