SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ०२ सू० ५४ सेनादृष्टान्तेन पुरुषप्रकारप्ररूपणम् ६७४ चतस्रः सेनाः प्रज्ञप्ताः, तद्यथा जेत्री नामैका जयति १, जेत्री नामैका पराजयतिर, पराजेनी नामैका जयति३, पराजेत्री नामैका पराजयति४, १४। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा जेता नामैको जयति०,४ ।। सू० ५४॥ ____टीका-" चत्तारि" इत्यादि । सुगमम् , नवरम् एकः कश्चित् पुरुषः साधुः संभकटप्रतिसेवी गुर्वादिसमक्षमकल्प्यभक्तपानादि संप्रकट सेवनशीलो भवति १, एक:-कश्चिद्गच्छवासी साधुः प्रच्छन्नप्रतिसेवी प्रच्छन्नं गुप्तं यथा स्यात्तथा अकल्प्यभक्तपानादि प्रतिसेवत इत्येवंशीलः २, एकः अपरः पुरुपस्तु प्रत्युत्पन्ननन्दी प्रत्युत्पन्नेन लब्धेन वस्त्रपात्रशिष्यादिना नन्दति हृष्यतीत्येवंशीला वस्त्रादि लाभे आनन्दितो भवतीत्यर्थः । ३ । ___ तथा एकः कश्चित् पुरुपः निःसरणनन्दी-निःसरणं प्राघुगशिष्यादीनां स्वस्य वा गच्छादितो निर्गमनं, तेन नन्दति-हृष्यतीत्येवंशीलस्तथाभूतो भवति ।। १।। जेत्री ४। इसी तरह चार पुरुष जात कहे गये हैं। जैसे जेता नो पराजेता १ इत्यादि ४ (३ पुनश्च-"सेना चार कही गई है, जैसे इनमें एक जेत्री जयति.१ जेत्री पराजयति २ पराजेत्री जयति ३ पराजेत्री पराजयति ४ इस तरह से चार पुरुषजात होते हैं, जैसे एक जेताजयति० ४ । इस सूत्रका भावार्थ ऐसाहै कोई एक साधु पुरुष ऐसा होताहै जो प्रतिसेवी गुरु आदिके समक्ष अकल्प्य भक्तपानादिक का सेवनशील होता है ? कोई एक साधुपुरुष ऐसा होता है जो गच्छमें रह कर प्रच्छन्न प्रति सेवी होता है-गुप्त रूपसे अकल्प्य भक्तपानादिकका सेवन करता है २ कोई एक साधुपुरुष ऐसा होता है जो लब्ध वस्त्र पात्र शिष्य आदिसे हर्षशील होता है, अर्थात्-वस्त्रादि लाभमें आनन्दित होती है ३ । ચાર પ્રકારના પુરુષે કહા છે-(૧) જેતાને પરાજેતા, ઈત્યાદિ ચાર પ્રમાણે या२ १२ सम४११. । । __मा प्रभारी ५१ या२ ५४२नी सेना ही छ-(१) जेत्री जयति, (२) जेत्री पराजयति, (3) परात्री जयति, (४) परात्री पराजयति । ४ । १ प्रमाणे “जेता जयति" वगैरे या२ प्र२॥ पुरुषोय छे । ५ । ભાવાર્થ–પહેલા સૂત્રના ચાર ભાગાને ભાવાર્થ-(૧) કેઈ એક સાધુ એ હેય છે કે જે ગુરુની સમક્ષ મુકત આહારદિનું સેવન કરનાર હોય છે. (૨) કોઈ એક સાધુ એ હોય છે કે જે ગ૭માં રહેવા છતાં પ્રચ્છન્ન પ્રતિસેવી હોય છે. ગુપ્ત રીતે અકસ્થ આહારાદિનું સેવન કરનારો હોય છે. (૩) કેઈ એક સાધુ એ હોય છે કે જે વસ્ત્ર, પાત્ર, શિષ્યાદિની પ્રાપ્તિ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy