SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ.२ सू०५३ तमस्कायनामनिरूपणम् ६७३ तमस्काय इति वा २, अन्धकार इति वा ३, महान्धकार इति वा ४ । एवं च तमः, तमस्कायः, अन्धकारः, महान्धकारः ' इति चत्वारि नामानि तमस्का. यस्य तमोमात्ररूपता प्रतिपादकानि । तथाऽपराणि चत्वारि नामानि लोकान्धकार लोकतमो-देवान्धकार देवतमोरूपाणि तु तमस्कायस्य प्रगाढतमोरूपता प्रतिपादकानि । तत्र लोकान्धकारः-लोके लोकान्धकार एवास्ति नापरस्तादश इति लोकान्धकारः, लोकतम इति - लोके तमः - लोकतमः देवान्धकार इति, देवानामन्धकारो देवान्धकारः, तथाविधेऽन्धकारे देवानामपि शरीरमभायाः प्रसतुमसमर्थत्वादेवान्धकार इत्युच्यते, अत एव देवा बलवतो देवस्य भयेन तत्र तमस्काये तिरो. हिता भवन्तीति वृद्धा इति । एवं देवानां नमो देवतम इति चतुर्थं नाम ४ । __तथा-तमस्कायस्येतराणि चत्वारि नामानि कार्याश्रयाणि, यथा-वातपरिघ १ वातपरिपक्षोम २ देवारण्यम् ३, देवव्यूह इति, तत्र वातपरिधः-वातस्य-पवनस्य प्रतिपादक हैं । तथा अन्य जो लोकान्धकार आदि चार नामहैं वे तमस्काय की प्रगाढ तमोरूपता के प्रतिपादक हैं। लोक में जो अन्धकार है वह लोकान्धकार है वैसा दूसरा कोई नहीं है। लोक में जो तम है वह लोकतम है, देवों का जो अन्धकार है वह देवान्धकार है । ऐसे अन्धकारों में देवों की भी शरीरप्रभा फैलने में असमर्थ रहती है। इसी कारण ऐसे तमस्काय को देवोन्धकोर कहा गया है । वृद्ध जन ऐसा कहते हैं कि इस देवान्धकार में बलवान् देवके भयसे अन्य देव तिरोहित (छुप) जाते हैं। इस प्रकार से देवतम है। तमस्काय के ये चातपरिघ आदि चार नाम कार्याश्रय से हैं। इन से तमस्काय का जो वातपरिघ नाम हुआ है उसका कारण ऐसा है कि यह तमस्काय वातको-पवन को ચાર નામ કહ્યાં છે, તે તમસ્કાયની પ્રગાઢ તમરૂપતાના પ્રતિપાદક છે. લેકમાં જે અન્ધકાર છે તેને કાપકાર કહે છે, એ બીજે કઈ અંધકાર નથી. લેકમાં જે તમ છે તેનું નામ લેકતમ છે. દેવલોકમાં જે અન્ધકાર છે તેનું નામ દેવાન્તકાર છે. એવા અન્ધકારમાં દેવાની શરીર પ્રભા પણ ફેલાઈ શકતી નથી, તે કારણે એવા તમસ્કાયને દેવાન્ધકાર કહ્યો છે. વૃદ્ધો એવું કહે છે કે આ દેવાન્યકાર વ્યાપે ત્યારે બળવાન દેના ભયથી અન્ય દેવો છુપાઈ જાય છે, એ જ પ્રકારને દેવતમ પણ હોય છે. તમસ્કાયના વાતપરિઘ આદિ જે ચાર નામ કહ્યું છે તે કાર્યને આધારે કાં છે. તમસ્કાયનું જે વાતપરિઘ નામ કહ્યું છે તેનું કારણ નીચે પ્રમાણે છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy