SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था०४ उ२२५१ दोषत्यागीजीवस्वरूपनिरूपणम् "चत्तारि मग्गा" इत्यादि-स्पष्टम् । एको मा भावतोऽनुपद्रवत्वेन क्षेमः स एव द्रव्यत आकृत्या क्षेमरूप:-सुन्दरो भवति । शेषं भगत्रिकं सुवोधम् ।६। ___ " एवामेवे " त्यादि-एवमेव-मार्गव देव पुरुपजातानि चत्वारि प्रज्ञप्तानि, तद्यथा-एकः पुरुषः प्रथमं क्रोधाद्युपद्रवरहिततया क्षेमः स एव पश्चादपि आकारे णापि क्षेमरूपः-सुन्दरः, भावद्रव्यलिङ्गयुक्तः साधुः । इति प्रथमो भङ्गः १। ___एकः पुरुषो भावतः क्षेमः, द्रव्यतस्तु अक्षेमः राजादिकारणवशाद् द्रव्यलिङ्ग रहितः साधुरिति द्वितीयः २ । एकः-कश्चित्पुरुषो भावतोऽक्षेमः, द्रव्यतः क्षेमः होता है, वही पुनः आगे चलकरभी क्षेमरूपही बना रहता है । इसी प्रकारसे शेष तीन भङ्गभी समझ लेना चाहिये ५। ____पुनश्च-" चत्तारि मग्गा" इत्यादि मार्ग चार रूप कहे गये हैं, जैसे-क्षेम क्षेमरूप १, क्षेम अक्षेमरूप २, अक्षम क्षेमरूप ३ और अक्षेम अक्षेमरूप ४ । कोई मार्ग ऐसा होता है जो भावतः अनुपद्रव रूपसे क्षेमरूप होता है और वही द्रव्यसे आकृतिसेभी क्षेमरूप सुन्दर होता है १ बाकीके तीन भङ्ग सुबोध हैं। ___ " एवामेव" इत्यादि-इसी प्रकारसे पुरुपजात-पुरुष प्रकारभी चार कहे गये हैं, जैसे-कोई एक पुरुष पहले से भी क्रोधादिरूप उपद्रवसे रहित होनेसे भावद्रव्य लिङ्गसे युक्त साधुकी तरह क्षेमरूप होता है ओर पश्चात्भी आकारसे क्षेमरूप सुन्दर होता है, यह प्रथम भङ्ग है। कोई एक पुरुष भावकी अपेक्षा क्षेमरूप होता है पर द्रव्यकी अपेक्षा પણ ક્ષેમરૂપ જ ચાલુ રહે છે. એ જ પ્રમાણે બાકીના ત્રણ ભાંગ પણ જાતે જ सभ७ . । ५। વળી માર્ગના આ પ્રમાણે ચાર પ્રકાર પણ કહ્યા છે–(૧) ક્ષેમ ક્ષેમરૂપ, (२) म सक्षम३५, (3) मम भ३५, (४) मोम सभ३५. આ સૂત્ર ભાવાર્થ આ પ્રમાણે છે–(૧) કઈ માર્ગ ભાવની અપે ક્ષાએ ઉપદ્રવ રહિત હોવાથી ક્ષેમરૂપ હોય છે અને એ જ માર્ગ દ્રવ્યની અપેક્ષાએ આકૃતિ (સ્વરૂ૫) ની અપેક્ષાએ પણ ક્ષેમરૂપ જ હોય છે. બાકીના ત્રણ ભાંગાને અર્થે પણ પહેલા ભાંગાને આધારે સમજી લેવું. ૬ " एवामेव " त्यादि. मे प्रभारी पुरुष ५४.२ ५५ या२ ४ा है(૧) કેઈ એક પુરુષ પહેલાં પણ ક્રોધાદિ રૂપ ઉપદ્રવથી રહિત હોવાને કારણે ભાવ દ્રવ્યલિગથી યુક્ત સાધુની જેમ ક્ષેમરૂપ હોય છે અને પાછળથી પણ આકારની અપેક્ષાએ લેમરૂપ જ સુંદર હોય છે. (૨) કેઈ એક પુરુષ ભાવની અપેક્ષાએ ક્ષેમરૂપ હોય છે પણ દ્રવ્યની અપેક્ષાએ તે રાજદિક કારણોને લીધે અર્થાત
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy