SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे तथाविधात्मपरिणामसंपन्नस्य तु आराधकत्व भगवतीमूत्रे मोक्तम्, तथाहि--- " निग्गंग य गाहोत्रइकुलं पिंडवायपडियाए पनि अन्नयरे अकिचट्टा पडिसेविए, तस्स णं एवं भवइ - इहेव तात्र अहं एयस्स ठाणस्स आलोएम, पडिकमामि, निंदामि, गरिहामि, विउट्ठामि, विसोहेमि अकरणयाए अन्भुमि, आहारिहं पायच्छितं तत्रोक्रम्म पडिवज्जामि, तभी पच्छा थेराणं अंतियं आलोएसामि जाव तत्रोकम्मं पडिवज्जिस्लामि । से य संपट्टिए असंपत्ते थेरा य पुन्नामेव अमुहा सिया, से णं भंते । किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए " १ । इत्यादि ( भगवती० श० ८ उ० ६ सू० ३) छाया - निर्ग्रन्येन च गाथापतिकुलं पिण्डपातप्रतिज्ञया मविष्ठेन अन्यतरत् अकृत्पस्थानं प्रतिसेवितं, तस्य खल्वेवं भवति - इहैव तावदहमेवस्य स्थानस्य घातिक कर्मा शोंका नाश करनेवाला होता है । तथा-गर्दा परिणाम से संपन्नप्राणीमें आराधकता भगवती सूत्र में कही गई है वहांका वह पाठ इस प्रकार से है । "निग्गंथेण य गाहावइकुलं पिंडतायपडियाए पविडेणं अन्नगरे अकिच्चड्डाणे पडिसेविए तस्त्रणं एवं भवइ । इहेव ताव अहं एक्स्स ठाणस्स आलोएमि-पडिकम्मामि निंदामि गरिहामि - विउट्ठामि विसोहेमि अकरणयाए अन्भुडेमि आहारिह, पायच्छित्तं तवोकम्मं पडिवज्जिस्सामि । सेप संपट्ठिए असंपत्ते राय पुत्रचामेत्र अमुहा सिया सेणं भंते १, कि ओराहए विराहए ३, गोयमा १, आराहए नो विराहए १ इत्यादि ( भगवती श. ८ उ. ६ सू०३) इस भगवती के पाठ से वह प्रतिपादित किया गया है कि किसी गृहस्थके यहां आहार ग्रहण करनेके लिये प्रविष्ट हुवे साधु द्वारा यदि આત્મગુણુઘાતિક કર્માંશના નાશ કરનારા હાય છે. તથા ગાઁ પરિણામથી સંપન્ન જીવમાં આરાધકતાનુ' પ્રતિપાદન ભગવતી સૂત્રમાં કરવામાં આવ્યુ છે, त्यां मा अारना सूत्रपाठ आयो छे -- " निग्गंथेण य गाहावइकुले पिंडवाय• पडिया पविद्वेणं अन्नयरे अकिचट्ठाणे पडिसेविए, तस्स णं एवं भवइ - इहेत्र ताव अहं एयरस ठाणस्स आलोएमि पडिक्कमामि निंदामि गरिहामि, विउट्ठामि, विस्रोद्देमि अकरणयाए अन्भुट्ठेमि, आहारिहं पायच्छित्त तवोकम्मं पडिवज्जिरसामि । सेय संपट्ठिए असंपत्ते थेराय पुजांमेय अमुहा' सिया । सेणं भंते! कि आराहए विराहए ?गोयमा ! आराइए नो विराहए " ईत्यादि (लगेवती सू. श. ८ ७. हसू.3) ભગવતી સૂત્રના આ સૂત્રપાઠના ભાવાર્થ આ પ્રમાણે છે-“ હું ભગવન્ ! કોઈ એક ગૃહસ્થને ત્યાં આહાર ગ્રહણ કરવા નિમિત્તે ગયેલા સાધુ વડે કાઇ 1
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy