SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ सुधांटीका स्था० ४ उ०२ सू० ४४ कायाविशेषनिरूपणम् ४। अत्र प्रथमभङ्गः प्रोक्तः १। द्वितीयभङ्गे साधुश्रावकादिः २। तृतीये भङ्गे तीर्थकरः ३॥ चतुर्थभङ्गे वद्वतीर्थकर नामगोत्रकर्मा देवभवस्थस्तीर्थङ्करः ४। सू० ४४॥ पूर्व कथारूपो वाग्विशेष उक्तः, साम्प्रतं पुरुषजातपधानतया कायविशेपमाह मूलम्-चत्तारि पुरिसजाया पण्णत्ता, तं जहा-किसे णाममेगे किसे १, किसे णाममेगे दढे २, दढे णाममेगे किसे ३, दढे णाममेगे दढे ४ ॥१॥ चत्तारि पुरिसजाया पण्णत्ता, तं जहा--किसे णाममेगे किससरीरे १, किसे णाममेगे दढसरीरे २, दढे णाममेगे किससरीरे ३, दढे णाममेगे दढसरीरे ४ । २। चत्तारि पुरिसजाया पण्णत्ता, तं जहा-किससरीरस्त णाममेगस णाणदंसणे समुप्पजइ णो दढसरीरस्त १, दढसरीरस्स गाममेगस्त णाणदंसणे समुप्पजइ णो किससरीरस्स २, एगस्त किससरीरस्स णाणदं. सणे समुपज्जइ दढसरीरस्तवि ३, एगस्त णो किससरीरस्त णाणदंसणे समुप्पजइ णो दढसरीरस्स ४ । सू० ४५ ॥ 'छाया-चत्वारि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-कृशो नामैकः कृशः १, कृशो नामको दृढः २, दृढो नामैकः कृशः ३, दृढो नामैको दृढः ।। १।। इहलोकमें सुख फलरूप विपाक ते संयुक्त होते हैं, जैसे तीर्थङ्कर नाम कर्म ३, तथा परलोको सुचीर्णकर्म परलोकमें सुख फलरूप विपाकसे संयुक्त होते हैं, जैसे-बद्ध तीर्थङ्ककर गोत्र कर्मवाला देव भवस्थ तीर्थङ्कर ॥सू०४४॥ " इस प्रकारसे कथारूप वार विशेष कहकर अब सूत्रकार पुरुष जातकी प्रधानतासे कायविशेषका कथन करते हैं। ત્રીજો ભાંગે–પરલોકમાં સુચીણ કમ આલેકમાં સુખફલરૂપ વિપાકથી યુક્ત હોય છે. જેમકે તીર્થંકર નામ કમ. ભાગ–પરલોકના સુચી કમ પરલેકમાં સુખફલરૂપ વિપાકથી યુક્ત હોય છે. જેમકે બદ્ધ તીર્થકર શેત્ર કર્મવાળે દેવ ભવસ્થ તીથ કરસૂ. ૪૪ આ રીતે કથારૂપ વાગૂવિશેષનું નિરૂપણ કરીને હવે સૂત્રકાર પુરુષજાતની પ્રધાનતાની અપેક્ષાએ કાયવિશેષનું કથન કરે છે,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy