SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ०२ ०४४ विकथास्वरूपनिरूपणम् " सम्यग्वादप्रकर्षेण मिथ्यावादस्य खण्डनम् । या विक्षेपणीस, यथा केंशी प्रदेशिनम् | २ | इति, २ 50 तथा - संवेदनी - संवेद्यते- संसारासारताप्रदर्शनेन मोक्षाभिलाप उत्पाद्यतेऽनयेति संवेदनी, उक्तं च $6 यस्याः श्रवणमात्रेण मुक्तिवान्छा प्रजायते । संवेदन यथा मल्ली, पड् नृपान् प्रत्यवोधयत् । ३ | " इति, ३ | तथा-निर्देदनी-निर्वेद्यते= विषयेभ्यो विरज्यते श्रोताऽनयेति निर्वेदनी, उक्तंच - " यदाकर्णनमात्रेण वैराग्यमुपजायते । निर्वेदी यथा शालि - भद्रो वीरेण बोधितः |४| इति, अत्रत्य कायां विशेष जिज्ञासुभिरवलोकनीयम् । ४ । दृष्टान्तचतुष्टयमस्मत्कृतायामाचाराङ्गमुत्रस्याऽऽचार चिन्तामणिटी દૂ crissक्षेपणी 66 " अक्खेवणी कहा चउत्रिहा " इत्यादि -आक्षेपणी कथा चतुर्विधा प्रज्ञप्ता, तद्यथा - आचाराऽऽक्षेपणी- आचारः - लोचास्नानादिः, स अक्षिप्यते, - प्रकाशितः सन् स्थाप्यतेऽनयेत्याचाराऽऽक्षेपणी १ । दूर किया जाता है वह विक्षेपणो कथा है । कहा भी है- " सम्यग्वादप्रकर्षेण " - इत्यादि, जो कथा श्रोताको संसार की असारता दिखाती हुई मोक्ष की अभिलाषा उत्पन्न कराती है वह - संवेदनी है । कहा भी है - " यस्याः श्रवणमात्रेण " - इत्यादि, जो कथा श्रोता के विषयानुराग को ध्वस्त (नष्ट ) करती हुई उन उन विषयोंसे उसे विरक्त बना देती है वह कथा निर्वेदिनी है । कहा भी है- " यदा करणमात्रेण " इत्यादि । आक्खेवणी कहा चहा, इत्यादि, आक्षेपणी कथा आचाराक्षेपणी, १ व्यवहा चार प्रकार की कही गई है, जैसे - ‘વિક્ષેપણી ” સગૃગ્લાદ ગુણુના ઉત્કર્ષના પ્રદર્શનથી શ્રોતા જે કથા દ્વારા મિથ્યાવાદને ત્યાગ કરી નાખે છે, તે કથાને વિક્ષેપણી કથા કહે છે. " सम्यग्वादप्रकर्पेण " त्याहि જે કથા શ્રોતાને સંસારની અસારતા ખતાવીને તેને મેાક્ષાભિલાષી બનાવે छे, ते स्थाने' स’वेद्दनी था' हे छेउ छेडे " यस्या• श्रवणमात्रेण "छत्याहि-જે કથા શ્રોતાના વિષયાનુરાગના ધ્વસ (નાશ ) કરીને, તે વિષયાથી तेने विरक्त उरी नाचे छे, मेवी स्थाने ' निवेहिनी प्रथा ' उ छेउ छे - " यदा करण मात्रेण " धत्याहि- “ आक्खेत्रणी कहा चउव्त्रिहा ” इत्यादि आक्षेपाथी स्थाना नीचे प्रभारी
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy