SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४३०१ सू०२७ पुद्गल परिणामनिरूपणम् पूर्व द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम्, अधुना पर्यायाधिकारात् पुलानां पर्यायभूतस्य परिणामस्य चतुःस्थानकमाह मूलम् - चउबिहे पोज्गलपरिणामे पण्णत्ते, तं जहा - वन्नपरिणामे १, गन्धपरिणामे २, रसपरिणामे २, फासपरिणामे ४॥ सू०२७| छाया -- चतुर्विधः पुत्रलपरिणामः प्रज्ञप्तः, तद्यथा-वर्णपरिणामः २, गन्धपरिणामः २, रसपरिणामः ३. स्पर्शपरिणामः |४| | ० २७ । ५४५ टीका--" चउठिरहे पोगल० " इत्यादि पुलपरिणामः- पुहलानां - पूरण गलनधर्माणां स्पर्शरसगन्धवर्णशब्दमूर्तस्व मावकानां परिणामः अवस्थातोऽवस्थान्तरगमनं पुगल परिणामः, उक्तं च- 65 परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः | १| " इति, 46 इस प्रकार से द्रव्य पर्यावरूप कालमें चतुःस्थानकना का कथन करके अब सूत्रकार पर्यायाधिकार को लेकर पुद्गलोंके पर्यायरूप परिणाम की चतुःस्थानकताका कथन करते हैं । Masoor पोल परिणामे पण्णत्ते " इत्यादि सूत्रार्थ- पुद्गल परिणाम चार प्रकारका कहा गया है। जैसे - वर्ण परिणाम १ गन्ध परिणाम २, रस परिणाम ३ और स्पर्श परिणाम ४ । 46 टीकार्थ- - पुद्गल - पूरण गलन स्वभाववाले होते हैं और रूप, रस, और गन्ध, वर्ण एव वाले होते हैं । अतः ये मूर्त कहे गये हैं । इनका एक अवस्थाले जो अवस्थान्तर में गमन होता है वही परिणाम है । कहा भी है- " परिणामो ह्यर्थान्तर गमनम् " इत्यादि । पुद्गलपरिणाम चार प्रकारका जो कहा गया है उसका अभिप्राय ऐसा है । આ પ્રમાણે દ્રવ્યપર્યાયરૂપ કાળમા ચતુર્વિધતાનુ’ કથન કરીને હવે સૂત્રકાર પર્યાયાધિકારના સબધને અનુલક્ષીને પુદ્ગલેાના પર્યાયરૂપ પરિણામની तुविधतानुथरे छे' चउवि पोगलपरिणामे पण्णत्ते" त्याहि सूत्रार्थ - युगस परिशुाभ यार प्रहारनु छे (१) वायु परिणाम, (२) गन्ध परिणाम, (3) रस परिणाम भने (४) स्पर्श परिणाम. टीअर्थ - युद्धस पूरणु भने जलन स्वभाववानां होय छे, भने ३५, रस, गन्ध, વધુ અને સ્પર્શ વાળા હોય છે, તેથી તેમને મૂત્ત કહેવામાં આવ્યાં છે. તેમનું એક અવસ્થામાંથી મીજી અવસ્થામાં જે ગમન થાય છે, તેનુ' નામ જ પરિણામ છે કહ્યું પશુ છે - " परिणामो ह्यार्थान्तरगमनम् " त्याहि. હવે પુદ્ગલ પિરણામના જે ચાર પ્રકાર કહ્યા છે તેવુ સ્પષ્ટીકરણ કરવામાં આવે છે. स ६९
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy