SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५५६ स्थानाङ्गसूत्रे - स चतुर्विधः = चतुष्प्रकारः, प्रशप्तः, तद्यथा-वर्णपरिणामः - वर्णस्य कालादेः परिणाम: - अन्यथाभवनं वर्णपरिणामः १। एवं गन्धपरिणामः- गन्धस्य- परिणामःपरिवर्तनं सुरभेदुरभीभवनं, दुरः सुरभीभवनमित्यर्थः | २ | " रसपरिणामः " - रसस्य- मधुरादिरूपस्य परिणामः = कटुकादिरूपेण परिणमनं रसपरिणामः | ३ | " स्पर्शपरिणामः " - स्पर्शस्य - शीतादिरूपस्य परिणामः - उष्णादिरूपेण परिणमनं स्पर्शपरिणामः १४ | | ० २७ ॥ इति परिणाम निरूपणम् । पूर्वमजीवद्रव्यपरिणाम उक्तः, सम्मति तु जीव द्रव्यपरिणामान् निरूपयितुमाहमूलम् -- भरहेरवसु णं वासेसु पुरिमपच्छिमवजा मज्झिमगा बावीसं अरहंता भगवंतो चाउज्जामं धम्मं पण्णवेंति, तं जहा - सब्बाओ पाणाइवायाओ वेरमणं, सवाओ मुसावायाओ वेरमणं, सघाओ अदिन्नादाणाओ वेरमणं, सवाओ बहिद्वादाणाओ वेरमणं । सर्व्वसु णं महाविदेहेसु अरहंता भगवंतो चाउनामं धम्मं पण्णवेंति, तं जहा - सवाओ पाणाइवायाओ वेरमणं, जाव सवाओ बहिद्धादाणाओ वेरमणं ॥ सू० २८ ॥ " कालादिकृत पांच प्रकारके वर्णों का जो अन्यथा होजाना परिणाम है | वह वर्णरूप परिणाम है, गन्ध गुणमे जो परिणमन है । जैसे— सुरभि गन्धका दुरभि गन्ध रूपसे परिणमन होना, दुरभि गन्धका सुरभि गन्ध रूपसे परिणमन होना । यह सब गन्ध और गुणका परिवर्तन गन्ध परिणमन है । मधुरादि रसोंका जो परिणमन है - जैसे मधुर रसका कटुक रसमें परिवर्तन हो जाना । कटुक रसका मधुर रसमें परिणमन आदि सब रस परिणाम है। तथा शीतादि स्पर्शका जो उष्णादि रूपसे परिणमन होता है, वह स्पर्श परिणाम हैं || सू० २७ ॥ કાળા અહિં પાંચ વધુ કહ્યા છે કઈ પણ એક વણનું અન્ય વધુ રૂપે રિહ્યુમન થઇ જવુ તેનું નામ વરૂપ પરિણામ છે. ગન્ધ ગુણુના પરિણમનને ગન્ધ પરિણામ કહે છે જેમકે સુરભિગન્ધનું દુરર્મિંગન્ધ (દુર્ગંધ ) રૂપે અથવા દુરભિગન્ધનું સુરભિ ગન્ધ રૂપે પરિણમન થયું તેનું નામ ગન્ધ પરિ ામ છે. મધુરાદિ રસેનું કડવા આદિ રસ રૂપે પરિણમન થવું અથવા કહુક રસનું મધુરાદિ રસ રૂપે પરિણમન થવું તેનું નામ રસ પિરણામ છે. શીતાદિ સ્પર્શીનૢ ઉષ્ણાદિ સ્પર્શ રૂપે પરિણમન થવું તેનું નામ પશ પરિણામ છે. ાસ . રા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy