SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५४२ स्थानाङ्गसूत्रे टीका-" चउन्विहे काले ” इत्यादि-कालः-वर्तनालक्षणः स, चतुर्विधः प्रज्ञप्तः तद्यथा--प्रमाणकालः - प्रमीयते-परिच्छिद्यतेऽनेन वर्षशतपल्योपमादिकमिति, प्रमाणं, तदेव कालः प्रमाणकालः, स च दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्तीति, उक्तं च" दुविहो पमाणकालो, दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो, राई चउपोरिसी चेव । १।" इति, छाया-" द्विविधः प्रमाणकालो दिवसप्रमाणो भवति रात्रिश्च । चतुष्पौरुपिको दिवसो रात्रिश्चतुष्पौरुषी चैव । १।" ___ " यथाऽऽयुष्कनिर्वृत्तिकालः " यथा-यत्प्रकारं नारकादिभेदेनाऽऽयुष्कर्मविशेपो यथाऽऽयुः, तदेव यथाऽऽयुष्कं, तस्य रौद्रादिध्यानादिना नित्तिः-बन्धनं यथाऽऽयुष्कनित्तिः, तस्याः सकाशाद्यः कालो नारकादित्वेन जीवानां स्थितिः स सूत्रार्थ-काल चार प्रकारका कहा गया है, जैसे-प्रमाणकाल १, यथायुष्क नितिकाल २, मरणकाल ३ और अद्वाकाल । टीकार्थ - कालका लक्षण वर्तना कहा है, कहाभी है - " दव्वपरिवरुवो" इत्यादि । वर्तना लक्षणवाला ऐसा काल चार प्रकारका कहा गया है, जैसे-प्रमाणकाल आदि। जिस कालसे वर्षशत पल्योपम आदिक जाना जाता है वह प्रमाणकाल है, यह प्रमाणकाल दिवस आदि रूप होता है और मनुष्यक्षेत्रवर्ती होता है । कहाभी है-" दुविहो पमाणकालो" इत्यादि । यथायुष्क नितिकाल नारक आदि पर्यायोंकी जीतनी आयु है वह यथायुल्क है। रौद्रध्यान आदि द्वारा इस आयुका बांधना बह-यथायुप्क निवृति है। इस यथायुष्कके अनुसार जो नारकादि रूपसे जीवोंकी स्थिति है, वह સૂવા–કાળ ચાર પ્રકારને કહ્યો છે, તે ચાર પ્રકારે નીચે પ્રમાણે છે(१) प्रमा , (२) यथायुष्४ निति, (3) म२४ मन (४) माण. टी - नु सक्षय “ना" ह्यु छ. ४युं ५ छ -“दव्वपरिवहरूवो" त्यात. વર્તના લક્ષણવાળા- તે કાળના પ્રમાણુકાળ આદિ ચાર પ્રકાર કહ્યા છે જે કાળની મદદથી વર્ષશત, પલ્યોપમ આદિ જાણી શકાય છે તે કાળનું નામ પ્રમાણુકાળ છે. તે પ્રમાણુકાળ દિવસ આદિ રૂપ હોય છે, અને મનુષ્ય ક્ષેત્રમાં જ તેનું मस्तित्व डाय छे. छु ५५ छ -“दुविहो पमाणकालो" त्याल. " यथायु निवृत्ति "-ना२४ मा पर्यायानु रे भायुष्य छ, તેટલા આયુષ્યનું નામ યથાયુષ્ક છે. રૌદ્રધ્યાન આદિ દ્વારા તે આયુ બાંધવું તેનું નામ યથાયુષ્ક નિવૃત્તિ છે. આ યથાયુષ્ક અનુસાર નારકાદિ રૂપે જીની
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy