SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७६ स्थानान सूत्रे " एवं " इति एवं क्रोधचतुष्टयं नैरविकादि वैमानिकपर्यवसितम् । 66 एवम् " इति, एवं क्रोधवत् मान-माया - लोभविषयं पदत्रयं संयोज्य नैरयिकादि वैमानिकपर्यन्त चतुर्विंशतिदण्डकेषु पठनीयम् ॥ सू०११ ॥ इदानीं कपायाणामेव कालत्रयवर्तिनः फलविशेषानाह- मूलम् - जीवा णं चउहिं ठाणेहि अटू कम्मपगडीओ चिणि'सु, तं जहा- कोहेणं १, माणेणं २, मायाए ३, लोभेणं ४ | एवं जाव वैमाणियाणं २४, एवं चिति एए दंडओ, एवं चिणिस्संति एस दंडओ, एवमेएणं अभिलावेणं तिन्नि दंडगा, एवं उवचिणिसु उवचिणंति उवचिणिस्संति, वंधिंसु ३ उदीरिंसु ३ वेसु ३ निज्जरेंसु णिज्जरेंति निज्जरिस्तंति, जाव वेमाणि - याणं, एवमेक्वेक्के पदे तिन्नि २ दंडगा भाणियव्वा, जाव निज्जरिस्तंति ॥ सू० १२ ॥ छाया--जीवाः खलु चतुर्भिः स्थाने अण्ट कर्म प्रकृतीः अचिन्वन्, तद्यथाक्रोधेन १, मानेन २, मायया, ३, लोभेन ४ । एवं यावत् त्रैमानिकानाम् २४, है । जिस प्रकार क्रोध के ये अनाभोगनिवर्तित आदि चार भेद प्रकट किये गये हैं उसी प्रकार मान माया लोभ भी चार चार प्रकार के होते हैं ऐसा जानना चाहिये, और ये अनाभोग आदि मान माया लोभ नैरयिक से लेकर वैमानिक तक समस्त जीवों में होते हैं ऐसा समझना चाहिये || सू०११ ॥ अब सूत्रकार कषायों का ही कालत्रयवर्ती जीव के फल विशेष का कथन करते है - " जीवाणं चउहिँ ठाणेहिं-" इत्यादिसूत्रार्थ-जीवों ने चार कारणों से पहले अष्ट कर्म प्रकृतियोंका उपार्जन ન્તના જીવામાં હેાય છે. જેમ કે,ધના આલાગનિતિત, અનાલેગનિવૃતિ ત આદિ ચાર ભેદ કહ્યા છે, એ જ પ્રમાણે માન, માયા અને લેલના પણુ ચાર ચાર ભેદ પડે છે. તે આલેાગ, અનાભાગ આદિ માન, માયા અને લાભના પણ નારકથી લઈને વૈમાનિક પન્તના જીવેામાં સદ્ભાવ હોય છે. ા સૂ. ૧૨ ા હવે સૂત્રકાર કષાયાના કાલત્રયવર્તી ફૂલવિશેષનું નિરૂપણુ કરે છે " जीवाणं चउहिं. ठाणेहिं " त्याहि જીવાએ ચાર કારણેાને લીધે આઠ કમ પ્રકૃતિઓનું ઉપાર્જન કર્યુ છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy