SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ मुंघा टीका स्था०४ उ० १ सू० ९ नानस्वरूपनिरूपणम् - पज्जत्तमेत्तबिंदिय-जहन्नवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभतो । ३ । सन्यवइजोगरोह संखातीएहि कुणइ समएहि ।। तत्तो असुहमपणगस्त पढमसमओववन्नस्स । ४ । जो किर जहन्नजोगो तदसंखेज्जगुणहीणमेकेके । समए निरंभमाणो देहतिभागं च मुंचंतो। ५। रुंभइ स कायजोगं संखाईएहिं चेव समएहि । तो कयजोगनिरोहो सेलेसीभावणामेइ। ६ । हस्सक्खराई मझेण जेण कालेण पंच भन्नति । अच्छइ सेलेसिगभो तत्तियमेत्तं तओ कालं । ७ । तणुरोहारंभाओ सायइ सुहुमकिरियाणियहि सो । वोच्छिन्नकिरियमप्पडिवाइं सेलेसिकालंमि । ८।" इति, छाया-पर्याप्तमात्रसंज्ञिनः यावन्ति जघन्ययोगिनः। भवन्ति मनोद्रव्याणि तद्वयापारश्च यावन्मात्रः।१। तदसंख्यगुणविहीनानि समये समये निरुन्धन् सः। मनसः सर्वनिरोधं करोत्यसंख्यातसमयैः । २।। पर्याप्तमात्र द्वीन्द्रियस्य जघन्यवाग्योगपर्यया ये तु । तदसंख्यगुणविहीनान् समये समये निरुन्धन् । ३ । सर्ववाग्योगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य । ४ । यः किल जघन्ययोगस्तदसंख्येय गुणहीनमेकैकस्मिन् । समये निरुन्धन् देहविभागं च मुञ्चन् । ५। रुणद्धि स काययोग संख्यातीतैश्च समयैः। ततः कृतयोगनिरोधः शैलेशीभावनामेति । ६। येन मध्येन कालेन पञ्च इस्वाक्षराणि भण्यन्ते । तावन्मानं कालं ततः शैलेशीगतस्तिष्ठाति । ७। तदनुरोधाऽऽरम्भाद् ध्यायति सूक्ष्म क्रियानिवत्ति सः । व्युच्छिन्नक्रियाप्रतिपाति शैलेशीकाले । ८।" इति, शैलाः-पर्वताः, तेपाम् ईशः स्वामी बृहत्यादिगुणवत्चात् शैलेशः-मेरुः, तस्येव यन्निष्पकम्पत्वं यत्र सा शैलेशी, तद्रूपा भावना-अवस्था शैलेशी भावना, ताम् एति-मामोतीति तदर्थः ।
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy