SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सुधा टीको स्था० . उ० १ १०९ ध्यानस्वरूपनिरूपणम् , " परिवर्तना"-पूर्वाधीनमूत्रादेरविरमरणार्थमभ्यासः ३, " अनुपेक्षा "-अनु-पश्चात् प्रेक्षणं प्रेक्षागालोचनमनुप्रेक्षा-मूत्रार्थानुस्मरणम् ४॥ अथानुमेक्षायाश्चतुरो भेदानाह-" धम्मस्स" इत्यादि-धय॑स्य खलु ध्यानस्य चतस्रोऽनुप्रेक्षाः प्राप्ताः, तद्यथा-एकानुप्रेक्षा-अनन्तरोक्तरीत्याऽऽत्मन एकस्यएकाकिनोऽसहायस्येत्यर्थः, अनुप्रेक्षा भावना:एकानुप्रेक्षा, सा चैवम् " एगोऽहं नत्थिमे कोई, नाहमन्नस्स कस्सवि । न तं पस्सामि जस्साहं, णामू भावोति जो मम ।१।" इति, छाया-" एकोऽहं नास्ति मे कश्चित् , नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याह, नासौ भावीति यो मम । १।" इति, १, तथा-" अनित्यानुप्रेक्षा"-अनित्यस्य जीवितादेरनुपेक्षा भावनाऽनित्यानुप्रेक्षा, सा चैवम् " कायः सन्निहितापायः, सम्पदः पदमापदाम् । ___समागमाः सापगमाः, सर्वमुत्पादि भगुरम् ।१।" इति, २, को गुरु से पूछना और उस शङ्का को दूर करना इसका नाम प्रच्छना है २। पूर्वाधीत सूत्र विस्मृत न हो जाय इस निमित्त से पुनः पुनः उसका अभ्यास करना परिवर्तना है (३) सूत्रार्थका पुनः पुनः विचार करते रहना इसका नाम अनुप्रेक्षा ४ है। इस अनुप्रेक्षा के चार भेद हैं, जैसे-एकानुप्रेक्षा आत्मा एक है असहाय ऐसी भावना रखना इसका नाम एकानुप्रेक्षा है वह एकानुप्रेक्षा इस प्रकारसे है-" एगोऽहं नत्यिमे कोई" इत्यादि संसार के जितने भी पदार्थ हैं वे सब पर्यायदृष्टि से अनित्य है ऐसी भावना का नाम अनित्यानुप्रेक्षा है। ___ कहा है-" कायः सन्निहिताऽपायः" इत्यादि इस संसार में मेरे કહે છે. તે અનુપ્રેક્ષાના પણ ચાર ભેદ છે-(૧) એકાનુપ્રેવા-આત્મા એક છે, અસહાય છે એવી વાવના રાખવી તેનું નામ એકાનુપ્રેક્ષા છે. તે એકાનુપ્રેક્ષા मा २नी ४ीछे-" एगोऽहं नथि मे फोई"त्यादि-(२) ससारना જેટલા પદાર્થો છે તે બધા પર્યાયરષ્ટિએ અનિત્ય છે એવી ભાવનાનું નામ मनित्यानुप्रेक्षा छे. हु ५५ छेउ-"काय. सन्निहिताऽपाय: Uया (3)
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy