SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सुषा टीका स्था०४ ७०१ सू० ९ ध्यानस्वरूपनिरूपणम् ४३९ " तह तिव्यकोहलोहाउलस्स भूतोवधायणमणज्जं । . परदव्वहरणचित्तं परलोगाचायनिरवेक्ख । १ । इति, छाया-" तथा तीव्रक्रोधलोभाऽऽकुलस्य भूतो पघातनमनार्यम् । परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् । १ ।" इति, ३ । " सरक्षणानुवन्धि"-सरक्षण-सं-सम्यक्'- सपिायैः रक्षण-परित्राणं, तत्र विषयसाधनधनरयानुवन्धः संरक्षणानुबन्धः, सोऽरत्यस्मिन्निति संरक्षणानुवन्धि रौद्रध्यानम् , तदुक्तम् " सदाइ विसयसाहणधणसंरक्खणपरायणमणिट्ट । सवाहिसंकणपरोवघायकलुसाउल चित्तं । १ ।" इति । छाया-" शब्दादिविपयसाधनधनसंरक्षणपरायणमनिष्टम् । सर्वाभिशङ्कनपरोपघावकलपाऽऽकुल चित्तम् । १।" इति ४ । ___ अथ रौद्रध्यानस्य लक्षणान्याह-" रुदस्स णं " इत्यादि - रौद्रस्य खलु ध्यानस्य चत्वारि लक्षणानि प्रज्ञप्तानि, तद्यथा-ओसन्नदोपः-' ओसन्नम् ' इति पचुरार्थवाचको देशीयशब्दस्तेन हिंसामृपादीनामन्यतमस्मिन् प्रवृत्तेः माचुय, तदेव बन्धी आर्तध्यानका तृतीय भेद है। कहा भी है-" तह तिव्व कोहलोहा" इत्यादि १ तात्पर्य इसका ऐसा है कि तीव्र क्रोध मान माया एवं लोभ से आकुल हुवे पुरुष का जो चोरी करने का अनुबन्धशील प्रणिधान (परिणाम ) है वह स्तेयानुबन्धी आर्तध्यान है इस आतध्यानवाला प्राणी चोरी करने में ही आनन्द मानता है। जिस ध्यान में विषय साधनभूत धन के संरक्षण करने का अनुबन्ध रहता है ऐसा वह ध्यान संरक्षणानुबन्धी रौद्रध्यान है। कहा भी है-"सदाइ विसयसाहण" इत्यादि रौद्रध्यान के लक्षण इस प्रकार से है-"ओसन्न दोषः" हिंसादिक पापों में से किसी एक में प्रवृत्ति की प्रचुरता का होना यह ओसन्न આ સૂત્રને ભાવાર્થ નીચે પ્રમાણે છે–તીવ્ર, ક્રોધ, માન, માયા અને લેશથી આકુળવ્યાકુળ થયેલા પુરુષનું જે ચોરી કરવાના અનુબધશીલ પ્રણિધાન (પરિણામ) છે, તેને તેયાનુબી શૈદ્રધ્યાન કહે છે. આ રૌદ્રધ્યાનવાળો માણસ ચોરી કરવામાં જ આનંદ માને છે (૪) જે ધ્યાનમાં વિષયસાધનભૂત ધનના સંરક્ષણને અનુબંધ રહે છે, તે ધ્યાનને સંરક્ષણાનુબંધી રૌદ્રધ્યાન કહે छ. ४ ५ छ -“ सद्दाइ विसयसाहण" त्यादि शैद्रध्यानन क्ष! नाय प्रभा छ-" ओसन्नदोषः" डिसा पाचમાંથી કઈ એકમાં પ્રવૃત્તિની પ્રચુરતા છેવી, તેનું નામ “એસન્નદેષ છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy