SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे ४४० दोषः = दूषणम् = हिंसाद्ये कतरस्मिन् प्रवृत्तिरूपो दोष इत्यर्थः १, बहुदोपः - हिंसामृपादिसर्वेषु दोषः - प्रवृत्तिरूपः स तथा २, अज्ञानदीप:- अज्ञानात् - कुशाखसंस्काराद हिंसामुपादिध्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्धयाऽभ्युदयाय प्रवृत्तिस्वरूपोऽज्ञानदोषः, यद्वा • हिंसादिप्रवृत्तिलक्षणमज्ञानमेव दोषोऽज्ञानदीपः ३, आमरणान्तदोषः - " मरणमेवान्तो मरणान्तः, तमभिव्याप्याऽऽमरणान्तात्मरणपर्यन्तमित्यर्थः, असमुत्पन्नपश्चात्तापस्य कालसौकरिकादेखि या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः ४ | -- 66 " अथ धध्यानस्वरूपमाह - " धम्मे झाणे " इत्यादि - धर्म्यं ध्यानं चतुविधं चतुष्प्रत्यवतार - चतुर्षु - भेदलक्षणाऽऽलम्बनाऽनुप्रेक्षारूपेषु पदार्थेषु प्रत्यव - दोष है । " ओसन्न यह प्रचुरतार्थ वाचक देशीय शब्द है, । “बहु दोषः " हिंसादिक समस्त पापों में प्रवृत्ति का होना यह चदोप है, अज्ञानदोषः "" अज्ञान से कुशास्त्र के संस्कार से अधर्मरूप तथानरकादि गतियों के कारणभूत ऐसे हिंसादिक पापों में धर्म समझ कर अपने अभ्युदय के निवृत्ति प्रवृत्ति का होना यह अज्ञान दोष है, अथवा - हिंसादिकों में जो प्रवृत्ति होती है वही अज्ञानरूप दोष है । "" " आमरणान्तदोषः " काल सौकरिक नामके कसाई आदि सदृश असमुत्पन्न पश्चात्तापवालों का मरण पर्यन्त हिंसादिकोंमें प्रवृत्तिका होते रहना यह आमरणान्तदोष है । 66 धर्मध्यान का स्वरूप भेद लक्षण आलम्बन और अनुप्रेक्षा इन चार पदार्थों में विचारणीय होने से चतुष्प्रत्यवतार वाला (चार भेदरूपवाली ) कहा है। इसके ये चार भेद हैं आज्ञाविचय, ओसन्न " श्या यह अथुरताना अर्थभां गामही भाषामा वपराय छे. ' बहुदोष: ' हिंसाहि समस्त पापोभां प्रवृत्त थर्बु तेनुं नाम 'महुद्देोष' छे. 'अज्ञानदोषः ' અજ્ઞાનને કારણે કુશાસ્ત્રના સસ્કારના કારણે નરકાદિ ગતિયાના કારણરૂપ હિંસાદિક પાપેને ધમ માનીને તેનું આચરણ કરવું-એવા અધમ રૂપ કાર્યોંમાં પ્રવૃત્ત થવુ તેનું નામ અજ્ઞાનદોષ છે. અથવા હિંસાદિકામાં જે પ્રવૃત્તિ થાય છે તેનું नाम अज्ञानहोष छे " आमरणान्तदोष: " अवसौरि महिनी प्रेम अस મુત્પન્ન પશ્ચાત્તાપવાળાની (જેમને હિંસાદિ કરવા માટે પશ્ચાત્તાપ જ થતા નથી એવાની ) મરણ પન્ત હિંસાદિકામાં જે પ્રવૃત્તિ રહે છે તેનું નામ આમરણાન્તદોષ છે. ધર્મ ધ્યાનનું નિરૂપણુ—ધમધ્યાનનું સ્વરૂપ ભેદ, લક્ષણ, આલમ્બન અને અનુપ્રેક્ષા, આ ચાર ખાખતેની અપેક્ષાએ વિચારણીય હાવાથી તેને ચાર ભેદવાળું પ્રકટ કરવામાં આવ્યુ છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy