SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 'स्थानासूत्रे ધ गाश्चेति परिजुष्टकामभोगास्तेषां सम्प्रयोगः परिजुष्टकामभोगसम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथाभूतः पुरुषस्तस्य यत् " अविमयोगस्मृतिसमन्वागतम् " - अविप्रयोगः - कामभोगानामनपगमः संयोग इत्यर्थः, तस्मै या स्मृतिश्चिन्ता, तृस्या यत् समन्वागतं - समन्वागमनमिति चतुर्थमार्तध्यानमिति चतुर्थो भेदः ४ । अथाssध्यानस्य लक्षणान्याह - " अहस्से "त्यादि - आर्तस्य खलु ध्यानस्य चत्वारि लक्षणानि प्रज्ञतानि, तद्यथा - क्रन्दनता - चीत्कारः हा मातः ! ह्रा तात !' इत्यादिरूपा, दीर्घशब्देन विलपनमित्यर्थः १ । " शोचनता - शोचतीति शोचनस्तस्य भावः शोचनता - शोककरणम् २ | तेपऩता - अश्रु विमोचनम्, तिपेः क्षरणार्थत्वात् ३ । परिदेवनता - रोदनपूर्वक संभाषणमिति ४ । एतानि च लक्षणानीष्टवियोगा निष्टसंयोग रोगवेदनाजनितशोकयुक्तस्य पुरुषस्य भवन्ति, यत आह 46 तस्सव कंदणसोयण- परिदेवण-ताडणाई लिंगाई । वाणिवियोगावियोग वियणानिमित्ताई । १ । " इति, तरह परिजुष्ट काम और भोगों के सम्बन्ध से युक्त मनुष्य का उनसे संयोग निमित्त जो बार २ चिन्तवन करना है वह आर्तिध्यान का चौथा भेद है । आध्यान के ये चार लक्षण कहे गये हैं, हा मातः १ हा पितः १ इत्यादिरूप जो चीत्कार है उसका नाम क्रन्दनता है क्रन्दन में दीर्घ शब्द से विलाप होता है। शोक करना इसका नाम शोचनता है यह इसका दूसरा लक्षण है । अशुओं ( आंसुओं) का बहाना जिसमें होता है उसका नाम तेपनता है। रोते रोते संभाषण करना इसका नाम परिમનુષ્ય, તેમના સંચાગ નિમિત્ત જે વારવાર ચિન્તવન કર્યાં કરે છે, ते માત ધ્યાનના ચાથા ભેદમાં પરિગણિત થાય છે. આધ્યાનના નીચે પ્રમાણે ચાર લક્ષણ કહ્યાં છે—(૧) ‘ કૅન્સનતા ’ " हे भा! हे पापा ! छत्यादि ३५ ने बिहार थाय छे, तेनु' नाम उन्हनता छे. મા કન્દનમાં દીર્ઘ શબ્દથી વિલાપ થતા હોય છે. (૨) ‘શાચનતા ’શેાચનતા छोटो शा४ ४२वा ते. आत ध्यानतु भी लक्षण छे. (3) ‘तेपनता ’ • તેપના ’ એટલે આંસુ સારવાની ક્રિયા. આ આંસુ સારવાની ક્રિયારૂપ તેપનતા માતુ ધ્યાનનું ત્રીજું લક્ષણ છે (૪) ‘ પિરવેદ્રનતા ' રાતાં રાતાં સંભાષણ કરવું તેનુ નામ પિરવેદના છે. આ લક્ષણેાના સદ્દભાવ ઇના વિયેાગ, અનિષ્ટને
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy