SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ १ सू० ८ वनस्पतिनिरूपणम् ४१९ कर्मभेदने सारखाद- काष्ठखादधुणवन्नातिसमर्थ, त्वक्खादधुगवन्नातिमन्दं किन्तु साधारणं प्रज्ञप्तमिति । एवञ्च प्रथमस्यातितीव्रं प्रधानतरं तपः १, द्वितीयस्याप्रधानतरम् २, तृतीयस्य प्रधानम् ३, चतुर्थस्य भिक्षुकस्याप्रधानमित्युपसहारः ४॥ ५०६ ॥ " पूर्वं वनस्पत्यवयववादका घुणा निरूपिता इति वनस्पतिमेव मरूषयन्नाह - मूलम् - चउव्विहा तणवणस्सइकाइया पण्णत्ता, तं जहाअग्गबीया १, मूलवीयार, पोरवीयार, खंधवीया ४ ॥ सू०७ ॥ उहि ठाणेहिं अणोचवण्णे णेरइए णेरइयलोगंसि इच्छेला मानुषं लोगं हत्रमागच्छित णो चेवणं संचाएइ हत्रमागच्छित्तए, तं जहा - अहुणोववव नेरइए निरयलोगंसि सभूयं वेषणं त्रेयमाणे इच्छेला माणूस लोगं हव्वमागच्छित्तए णो चेवणं. संचाइ मागच्छित्तए १, अहुणोवत्रन्त्रे रइए निरयलोगंसि णिरयपालेहि भुज्जोर, अहिडिजमाणे२ इच्छेजा माणुसं लोगं हव्वमागच्छित्तत्, णो चेव णं संचाएइ हव्वमाग इसलिये छल्लीखाद घुण के समान वह उसका तप कर्मभेदन में सारखाद काष्ठखाद घुम की तरह अति समर्थ नहीं होता है एवं स्वकखाद घुणकी तरह अतिमन्द भी नहीं होता है इसलिये इसे साधारण कहा गया है । इस तरह प्रथम का अतितीव प्रधानतर तप होता है १' द्वितीय का अधार और तृतीय का प्रधान ३ तथा चतुर्थ भिक्षुक का अप्रधान तय होता है, यही उपसंहार इस कथन का है ४ - सू० ६ ॥ છલ્લી ખાત ણુ સમાન તેવુ તે તપ કર્મનું લેઇન કરવામા કાઇખાદ ઘુણુની જેમ અતિ સમ પણ નીવડતું નથી, અને માદ ણુના જેવું અતિ મન્ત પણ હાતું નથી, તેથી તેના તપને સાધારણ કહેવામાં આવ્યુ છે. આ રીતે પહેલા પ્રકારના સાધુનું તપ અતિ તીવ્ર અથવા અતિ તીવ્ર પ્રધાનતર હોય છે, બીજા પ્રકારના સાધુનુ તપ પ્રધાનતર અથવા મધ્યમ હાય છે, ત્રીજા પ્રકારના સાધુનું તપ પ્રધાન અથવા સાધારણુ હાય છે અને ચેાથા પ્રકારના साधुनु तप प्रधान होय ॥ सू. ६ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy