SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ०१सू०५ सुतादिदृष्टान्तैन पुरुषनिरूपणम् ४०३ छाया-चत्वारः सुताः प्रज्ञप्ताः, तद्यथा-अतिजातः (अतियातः)१, अनुजातः (अनुयातः) अपजातः३, कुंलागारः ४ । १ । चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-सत्यो नामकः सत्यः १, सत्यो नामैकोऽसत्यः २, चतुर्भङ्गी २। एवं परिणतो यावत पराक्रमः ॥ ११ ॥ चत्वारि वस्त्राणि प्रज्ञप्तानि, तद्यथा-शुचि नामैकं शुचि १, शुचि नामैकमशुचि २, चतुर्भगी ४ ॥१२॥ एवमेव चत्वारि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-शुचिर्नामैकः शुचिः चतुर्भङ्गी ४ ।१३ । एवं यथैव शुद्धेन वस्त्रेण भणितं तथैव शुचिनाऽपि यावत् पराक्रमः ॥२६॥ चत्वारः कोरकाः प्रज्ञप्ताः, तद्यथा-आम्रपलम्बकोरकः १, तालप्रलम्बकोरकः२, वल्लीप्रलम्बकोरकः३ मेण्ढविषाणकोरकः ४ । २७। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तयथाआम्रप्रलम्बकोरकसमानः १, तालप्रलम्बकोरकसमानः २, वल्लीप्रलम्बकोरकसमानः ३, मेण्डविपाणापलम्बकोरकसमानः । ४ ॥ २८ ॥ पुरुष भेदाधिकारमें ही सूत्रकारने यह कहा है। "चत्तारि लुगा पण्णत्ता" इत्यादि ५ सूत्रार्थ-पुत्र चार प्रकारके कहे गये हैं, जैसे-अभिजात १ (अतियात) अनुयात २ ( अनुयात ) अपजोत ३ और कुलागार ४ चार पुरुषजात कहे गहे गये हैं, जैसे-सत्यसत्य १ सत्य असत्य २ असत्य सत्य ३ असत्य असत्य ४ । वस्त्र चार प्रकारके कहे गये हैं, जैसे-शुचि शुचि१ शुचि अशुचि २ अशुचि शुचि३ और अशुचि अशुचि ४। । इसी प्रकारसे पुरुष भी चार कहे गये हैं, जैसे-शुचि शुचि आदि। जैसे शुद्ध वस्त्रसे कहा गया है । उसी प्रकार से शुचि से भी कह लेना चाहिये, और पराक्रस तक कहना चाहिये । માત્ર પુરુષના પ્રકારો બતાવવા નિમિત્તે જ આ પાંચમું સૂત્ર કહે છે " चत्तारि सुया पण्णत्ता" त्याह सूत्राथ-पुत्रना या२ ४.२ ४६ छ-(१) ममित अथवा मतियात (२) અનુજાત, (૩) અપજાત અને (૪) કુલાંગાર પુરુષે ચાર પ્રકારના કહ્યા છે (१) सत्य सत्य, (२) सत्य मसत्य, (3) मसत्य सत्य मन (४) मसत्य असत्य १७ यार ४२ना ४ छ-(१) शुयि शुस्य, (२) शुथि अशुथि, (3) અશુચિ શુચિ અને (૪) અશુચિ અશુચિ એ જ પ્રમાણે પુરુષોના પણ “શુચિ શુચિ” આદિ ચાર પ્રકાર કહ્યા છે જે રીતે શુદ્ધ વસ્ત્રનું કથન પહેલાના સૂત્રમાં કરવામાં આવ્યું છે, એવું જ કથન “શુચિ-અશુચિ ની અપેક્ષાએ થવું જોઈએ. પુરુષ જાતમાં શુચિ અશુચિ સાથે મનથી લઈને પરાક્રમ પર્યન્તના સાત પદેને જીને ચાર ભાગાવાળા સાત સૂત્રનું કથન થવું જોઈએ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy