SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ सुंघा टीका स्था०४ उ० १ सू० ३ वृक्षदृष्टान्तेम पुरुषादिनिरूपणम् ३७१ नामैकः छाया - चत्वारो वृक्षाः प्रज्ञप्ताः, तद्यथा - उन्नतो नामैक उन्नतः १, उन्नतो : प्रणतः २, प्रणतो नामैक उन्नतः ३, मणतो नामैकः प्रणतः ४, १ । एवमेव चत्वारि पुरुषजातानि प्रप्तानि तद्यथा - उन्नतो नामैक उन्नतः, तथैव यावत् प्रणतो नामकः प्रणतः ४, २ । चत्वारो वृक्षाः प्रज्ञप्ताः, तद्यथा - उन्नतो नामैक: उम्नतपरिणतः १, उन्नतो नामैकः प्रणतपरिणतः २, प्रणतो नामैक उन्नत परिणतः ३, प्रणसो नामैकः प्रणतपरिणतः ४, ३ । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - उन्नतो नामैक उन्नतपरिणतः चतुर्भङ्गी ४, ४ । चत्वारो वृक्षाः प्रज्ञप्ताः, तद्यथा- उन्नतो नामैक उन्नतरूपः तथैव चतुर्भङ्गी ४, ५ । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - उन्नतो नामकः ० ४, ६ । चत्वारि पुरुषजातानि ज्ञतानि तद्यथा-उन्नतो नामैक उन्नतमनाः १, उन्नतो नामकः प्रणतमनाः २, प्रणतो नामैक उन्नतमनाः ३, प्रणवो नामैकः प्रणतमनाः ४, ७॥ एवं संकल्पः ८, प्रज्ञा ९, दृष्टिः १०, शीलाऽऽचारः ११, व्यवहारः १२, पराक्रमः १३ । एकं पुरुषजातं प्रतिपक्षो नास्ति । चत्वारो वृक्षाः मज्ञप्ताः, तथथा - ऋजुनमक ऋजुः, ऋजुर्नामैको वक्रः चतुर्भङ्गी ४ । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा ऋजुर्नामैकः ४, एवं यथा - उन्नत - परिणताभ्यां गमः, तथा ऋजु - वक्राभ्यामपि भणितव्यः यावत् पराक्रमः ॥ २६ ॥ ०२ ॥ 5 " टीका - " चत्तारि " इत्यादि - चत्वारः चतुः संख्याकाः, वृक्षा वृक्षन्ति - समाच्छादयन्ति रक्षन्ति च्छायादिना प्राणिन इति वृक्षाः, मज्ञप्ताः तद्यथा - उन्नत टीकार्थ- -चार प्रकार के वृक्ष कहे गये हैं- एक वह जो द्रव्य से उत्पन्न होतो हुवा जात्यादि से उत्पन्न होता है - १ दूसरा वह जो द्रव्य से ही उत्पन्न होता है, परन्तु - जात्यादि से प्रणत हीन होता है - २ तीसरा वह जो प्रणत होता है, परन्तु जात्यादि से उत्पन्न होता है - ३ चौथा वह जो द्रव्य से प्रणत- हीन होता है और जात्यादि से भी प्रणत हीन होता है इसी तरह पुरुष प्रकार भी चार कहे गये हैं, इस कथन का तात्पर्य ऐसा ટીકા –ચાર પ્રકારના વૃક્ષ કહ્યાં છે—એક પ્રકાર એવા છે કે જે દ્રવ્યની અપેક્ષાએ પણ ઉન્નત હાય છે અને જાતિની અપેક્ષાએ પણ ઉન્નત હાય છે. ખીજે પ્રકાર એવા છે કે જે દ્રવ્યની અપેક્ષાએ ઉન્નત હેાય છે, પણ જાતિની અપે ક્ષાએ પ્રભુત ( હીન ) હાય છે. ત્રીજો પ્રકાર એવા છે કે દ્રવ્યની અપેક્ષાએ પ્રભુત હાય છે, પણ જાતિની અપેક્ષાએ ઉન્નત હાય છે, અને ચેાથેા પ્રકાર એવે છે કે જે દ્રવ્યની અપેક્ષાએ પશુ પ્રભુત હાય છે અને જાતિની અપે ક્ષાએ પણ પ્રણત હાય છે. એ જ પ્રમાણે પુરુષાના પ્રકારેા પણ ચાર કહ્યા છે. આ કથનના ભાવાય નીચે પ્રમાણે છે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy