SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे जहा - उण्णर मूलम् —चन्तारि रुक्खा पण्णत्ता, तं नामेगे उष्णए १, उष्णए नामेगे पणए २, पणए नामेगे उपपाए ३, पण नामेगे पणए ४, १ । एवमेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा - उष्णए नामेगे उण्णए १, तहेव जाव पणए नामेगे पणए २ । चत्तारि रुक्खा पण्णत्ता, तं जहा- उन्णए नागे उष्णयपरिणए १, उण्णए नामेगे पणयपरिणएर, पणए नामेगे उण्णयपरिणए ३, पणए नामेगे पणयपरिणए ४, ३ । एवामेव चारि पुरिसजाया पण्णत्ता, तं जहा उपणए नामेगे - उष्णए परिणए चउमंगो४, ४। चत्तारि रुक्खा पण्णत्ता, तं जहाउष्णए नामेगे उष्णयरूवे तहेव चउभंगो ४, ५ । एवामेव चारि पुरिसजाया पण्णत्ता, तं जहा उण्णए नामेगे उण्णयरु १, उष्णयनामेगे पणयरूवे २, पणए नामेगे उष्णयस्वे ३, पण नागे पणयरूवे ४, ६ । चत्तारि पुरिसजाया पण्णत्ता, तं जहा -- उण्णए नामेगे उण्णयमणे १, उण्णए नामेगे पणयमणे २, पणए नामेगे उण्णयमणे ३, पणए नामेगे पणयमणे ४, ७ । एवं कप्पे ८, पन्ने ९, दिट्टी १०, सीलायारे ११, बवहारे १२, परकमे १३, एगे पुरिसजाए पडिवक्खो नत्थि । चत्तारि रुक्खा पण्णत्ता, तं जहा - उज्जू नामेगे उज्जू उज्जू नामेगे बँके, चउभंगो ४, एवामेव चत्तारि पुरिसजायापण्णत्ता, तं जहा - उज्जू नागे ४, एवं जहा - उण्णयपरिणएहिं गमो जहा उज्जुवंकेहिं वि भाणियव्वो, जाव परक्कमे १२६ ॥ ॥ सू० २ ॥ ३७०
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy