SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे * 1 अनानुगामिकतायै - अशुभानुबन्धाय भवन्ति, तद्यथा - तानि त्रीणि रथानानि यथा -' से णं ' इत्यादि यस्य त्रीणि स्थानानि अहितादित्वाय - भवन्ति सः मुण्डो भृत्वा अगारात् - गृहस्थधर्मात् अनगारियां साधुतां मत्रजितः - प्राप्तः सन् नैर्ग्रन्येनिर्ग्रन्थानामिदं नैग्रन्थ आहेत, तस्मिन् प्रावचने-म-प्रकर्षेण आ-अभिविधिना उच्यन्ते जीवादयः पदार्था यस्मिन् तत् प्रावचनं जैनेन्द्रशासनमागमो वा तस्मिन् शङ्कितः - देशतः सर्वतो वा संशयवान, कांक्षितः यो देशतः सर्वतो वा मतान्तरमपि साधुत्वेन मन्यते सः, विचिकित्सितः फलं प्रति शङ्कोपेतः, अतएव भेद समापन्नः - द्वैधीभावं संप्राप्तः ' इदमेवं किन्तु नैतदेवम्' इति मतिसम्पन्नः कलुषसमापन्नः - ' एतदेवं ने' - ति प्रतिपत्तिमान् सन् ग्रन्थं मावचन न श्रधाविस्थान अहित के लिये, अपथ्य के लिये, असुख-दुःख के लिये, और अक्षम - असमर्थता के लिये, अनिःश्रेयस-अमोक्ष के लिये और अशुभानुबन्धरूप अननुगामिकता के लिये होते हैं " णिग्गंथपावणे " निर्ग्रन्थों के द्वारा जो कहा गया होता है वह नैग्रन्थ है और अच्छी तरह अभिविधिपूर्वक जीवादिक पदार्थ जिस से कहे गये हैं वह प्रवचन है, ऐसा वह प्रवचन जैनेन्द्रशासन - अथवा-आगमरूप होता है, " शंकितः " जिनेन्द्र प्रवचन में देशतः वा सर्वतः जो संशयशील होता है उसका नाम शाङ्कित है । का‌ङ्क्षित - देशमः या सर्पतः जो सर्वज्ञ प्रणीत मतान्तरों को भी साधुप - सच्चाईरूप में मानता है वह कांक्षित है । फलके प्रति शङ्का वाला जो होता है, वह विचिकित्स है । भेदसमापन्न द्वैधीभावको जो प्राप्त होता है वह भेदसमापन है, यह ऐसा नहीं है इस ३३६ ३५ त्र स्थान अडितहारी, अपथ्यारी, असुमारी ( दु:मारी ), अक्षभ ( असमर्थता ) अरी, अनि:श्रेयस ( अभोक्ष ) अरी भने अशुलानुमन्ध ३५ અનનુગામિકતાકારી થઈ પડે છે. " णिग्गंथपावयणे ” निर्थ थे। (तिर्थ १२) द्वारा ने अहेवामां आव्युं छे तेने નૈગ્ર કહે છે, અને સારી રીતે, અભિવિધિપૂર્વક જીવાદિક પદાથૅની જેમાં પ્રરૂપણા કરવામાં આવી છે, તેને પ્રવચન કહે છે એવું તે પ્રવચન જૈનેન્દ્ર શાસન રૂપ અથવા આગમ રૂપ હોય છે " शंकित " भिनेन्द्र अवयनमां ने देशतः अथवा सर्वतः संशयशीस होय छेतेने शक्ति छे " कांक्षित " ने सर्वज्ञ ( सर्वज्ञ न होय सेवी વ્યક્તિ) પ્રણીત મતાન્તરેને પણ દેશતઃ અથવા સર્વાંતઃ સાચા માને છે તેને કાંક્ષિત કહે છે. ફૂલની ખાખતમાં શંકા રાખનારને વિચિકિસિત કહે છે. " भेद समापन्न " द्विषा लावधी युक्त व्यक्तिने लेह सभापन्न आहे छे. “मा
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy