SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३०६ स्थानाङ्गसूत्रे . तिविहे करणे पण्णत्ते, तं जहा-धम्सिए करणे, अधम्मिए करणे, धस्सियाधम्सिए करणे ॥ सू० ८३ ॥ तिविहे भगवया धम्ले पण्णत्ते, तं जहा-सुअहिज्जिए, सुज्झाइए, सुतवस्सिए । जया सुअहिज्जियं भवइ तयासुज्झाइयं भवइ, जया सुज्झाइयं भवइ तया सुतवस्सियं भवइ, सेसुअहिजिए सुज्झाइए सुतवस्सिए सुअक्खाए णं भगवया धम्मे पण्णत्ते ॥ सू० ८४ ॥ ___ छाया-त्रीणि गौरवाणि प्रज्ञप्तानि, तद्यथा - ऋद्धिगौरवं, रसगौरवं, सातगौरवम् ॥ मू० ८२ ॥ त्रिविधं करणं प्रज्ञप्तं, तद्यथा-धार्मिकं करणं, अधार्मिकं करणं, धार्मिकाधार्मिकं करणम् ।। सू० ८३ ॥ त्रिविधो भगवता धर्मः प्रज्ञप्तः, तद्यथा-स्वधीतः, सुध्यातः, मुतपस्थितः । यदा (श्रुतं ) स्वधीतं भवति तदा सुध्यातं भवति, यदा सुध्यातं भवति तदा सुतपस्थितं भवति । स स्वधीतः सुध्यातः सुतपस्थितः स्वाख्यातः खल्ल भगवता धर्मः प्रज्ञप्तः ॥ सू० ८४ ॥ ऋद्धि के होने पर गौरव होता है इसलिये सूत्रकार गौरव के भेदों का कथन करते हैं-तओ गारवा पगत्ता-इत्यादि, सूत्रार्थ-गौरव तीन कहे गयेहैं, जैसे-ऋद्विगौरव, रसगौरव, और शाता गौरव, करण तीन कहे गये हैं, जैसे-धार्मिककरण, अधार्मिककरण, और धामि काधार्मिककरण। भगवान ने धर्म तीन प्रकार का कहा है जैसे-स्वधीतधर्म, सुध्यातधर्म, और सुतपस्थितधर्म ३ जब श्रुत स्वधीत होता है तब वह सुध्यात होता है और जब वह सुध्यात होता | ઋદ્ધિના સદુભાવમાં જ ગૌરવનો સદુભાવ હોય છે, તેથી હવે સૂત્રકાર गौरपर्नु नि३५ रे छ-" तओ गारवा पण्णत्ता" त्याह सूत्राथ-गो२५ त्रए प्राप्तुं धुंछ-(१)द्धि गौरव, (२) २८गौ२१, मन (3) ज्ञान ગરવ. કરણ (ફિયાનુંસાધન) પણ ત્રણ કહ્યા છે—ધાર્મિક કારણ, અધામિક કરણ અને ધામિકા ધાર્મિક કારણ. ભગવાને ધર્મ ત્રણ પ્રકારનો કહ્યો છે-(૧) સ્વધીત धर्म, (२) सुध्यात मी, मन (3) सुतपस्थित धम. न्यारे श्रुत धात હેય છે, ત્યારે તે સુધ્યાત હોય છે, અને જ્યારે તે સુધ્યાત હોય છે, ત્યારે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy