SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०१ स्थांनाङ्गसूत्र ___ छाया-चमरः खलु भदन्त ! कियन्महर्द्धिको यावत् कियच्च खलु प्रभुः विकुर्वितुम् ? गौतम | चमरः खलु यावत् प्रभुः खलु केवलकल्पं जम्बूद्वीपं द्वीपं वहुभिरसुरकुमारै दॆवैश्च देवीभिश्चाकीर्णं यावत् कर्तुम् , अथोत्तरं च खलु गौतम ! प्रभुश्चमरो यावत् तिर्यनसंख्येयान् द्वीपसमुद्रान् वहुभिरसुरकुमारैराकीर्णान् यावत् कर्तुम् । एप खलु गौतम ! चमरस्य देवेन्द्रस्य देवराजस्य अयमेतद्रूपो विषयमात्र उक्तः, नो चैत्र खलु संपत्त्या व्यकापीत् , विकुर्वति, विकुर्विष्यति । एवं शक्रोऽपि द्वौ केवलकल्पो जम्बूद्वीपौ द्वीपो आकीणों यावत् कुर्यात् ॥ ___ परिचारणद्धिः, परिचारणा-कामसेवा, तद्विपया ऋद्धिः परिचारणद्धिः एतदद्धिमान् देवोऽन्यान् देवान्, अन्यसत्का देवीः, स्वकीया देवीः, अभियुज्याऽऽस्मानं च विकवित्वा परिचारयतीत्येवंरूपेति ।२। अथवा-प्रकारान्तरेण देवर्द्धिः, सचिताचित्तमिश्रितभेदात्रिविधा । तत्र सचित्ता-स्वशरीररूपा, स्वपरिवारभूतानमहिष्यादि सचेतनवस्तुरूपा संपत् , अचित्ता-वस्त्राभरणादिरूपा, मिश्रिता-चत्राकप्पे जवुद्दीवे जाव आइन्ने करेज्जा” इति, परिचारणा का अर्थ विषय सेवन है इस विषयवाली जो ऋद्धि है वह परिचारणद्धि । इस ऋद्धिवाला देव अन्यदेवों को, अन्यदेवों की देवियों को अपनी देवियों को पकड कर बलात् ग्रहण कर और स्वयं विकुर्वणा कर उनके साथ कामसेवा करता है, इस प्रकार की यह परिचारणाद्धि होती है अथवा-सचित्त अचित्त और मिश्रित के भेद से देवर्द्धि तीन प्रकार की होती है। इनमे अपने शरीररूप, तथा-स्वपरिवारभूत जो अग्रमहिषी आदि सचेतन वस्तु रूप संपत्है वह सब सम्पत्ति सचित्त देवद्धि है । वस्त्राभरणादिरूप जो चमरस्ट देविंदस्स-देवरायस अयमेयारूवे विसयमेत्तेवुइए नो चेव णं संपत्तिए विउ. व्विसु । एवं सक्के वि दो केवलकप्पे जवुद्दीवे जान आइन्ने करेज्जा" त्या આ સૂત્રપાઠ દ્વારા અમરેન્દ્ર, શક આદિની પૂર્વ કથિત વિમુર્વણ શક્તિનું જ સમર્થન કરવામાં આવ્યું છે. પરિચાર ઋદ્ધિ-પરિચારણ એટલે વિષય સેવન. આ વિષયવાળી જે ઋદ્ધિ છે તેને પરિચારશુદ્ધિ કહે છે આ ઋદ્ધિવાળે દેવ અન્ય દેને, અન્ય દેવેની દેવીઓને, અને પિતાની દેવીઓને પકડીને, પકડીને, બળજબરીથી પકડી લાવીને અને પોતે વિવરણ કરીને તેમની સાથે વિષયસેવન કરે છે. દેવદ્ધિના સચિત્ત, અચિત્ત અને મિશ્રિત એવા ત્રણ ભેદ પણ કહ્યા છે. હવે આ ત્રણ ભેદનું નિરૂપણ કરવામાં આવે છે-શરીરરૂપ, સ્વપરિવારભૂત અમહિષીઓ આદિ સચેતન વસ્તુરૂપ જે સંપત્તિ છે તે સંપત્તિને સચિત્ત દેવદ્ધિ કહે છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy