SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ ७0 ४ सू० ८१ समैदऋद्धिस्वरूपनिरूपणम् ३०१ छाया-द्वात्रिंशदष्टाविंशति-दशाष्ट च चत्वारि शतसहस्राणि । ' आराद् ब्रह्मलोकाद् विमानसंख्यैपा भवेत् ॥१॥ पञ्चाशचत्वारिंशत् पट् चैव सहस्त्राणि लान्तकशुक्रसहस्रारेषु । चत्वारि शतान्यानतप्राणतयो स्त्रीण्यारणाच्युतयोः ॥२॥ एकादशोत्तरमधस्तने, सप्तोत्तरं च मध्यमके । शतमेकमुपरितने पञ्चैवानुत्तरविमानानि ॥३॥ उपलक्षणं चैतद् भवननगराणामिति । विकुर्वणद्धिः-विकुर्वणलक्षणा ऋद्धिः । अस्या ऋद्धधाः प्रभावेण देवो वैक्रियशरीरैर्जम्बूद्वीपद्वयम् असंख्यातान् वा द्वीपसमुद्रान् पूरयति, उक्तं च व्याख्यामज्ञप्त्याम - " चमरे गंभंते ! के महिडिए जा व केवइयं च णं पभू विउवित्तए ? गोयमा ! चमरेण जाव पशूणं केवलकप्पं जवुद्दीवं दीवं वहूहि अमुरकुमारेहिं देवेहि य देवीहिय आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा । पभू चमरे जाव तिरियमसं. खेज्जे दीपसमुदे वहूर्हि असुरकुमारेहिं आइन्ने जाच करित्तए, एस ण गोयमा । चमरस्स देविंदस्स देवरायस्स अयमेयारूवे विसयमेत्ते वुइए, नो चेव णं संपत्तीए विउविस ३। एवं सक्केऽवि दो केवलकप्पे जंबुद्दीव दीवे जाव आइन्ने करेज्जा ।" इति । विकुर्वणारूप जो ऋद्धि है वह विकुर्वद्धि, इल ऋद्धि के प्रभाव से देव दो जम्बूद्वीपोंको अथा असंख्यात द्वीपसमुद्रोंको भर सकताहै, अर्थात्व्याप्त कर सकता है, व्याख्या प्रज्ञप्ति (भगवती में ऐसा ही कहा गया है -" चरमे णं भंते ! महिडिए जाव केवइ य च णं पभू विउच्चित्तए ३ । गोयमा! चमरेणं जाव पभू णं केवलकप्पं जंबुद्दीवं दीवं बहूहि असुरकुमारेहिं देवेहिथ देवोहिय आइन्नं जाव करे त्तइ अदुत्तरं च णं गोयमा! पभू चमरे जाव तिरियमसंखेज्जे दीव समुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए एसणं गोयमा! चमरस ३ अयमेयाख्वे विलय. मेत्ते इए, नो चेवणं संपत्तीए विउविसु । एवं सक्के वि दो केवल વિકૃણ રૂપ જે ઋદ્ધિ છે તેને વિકૃદ્ધિ કહે છે આ ઋદ્ધિના પ્રભાવથી દેવ બે જ બૂદ્વીપને અથવા અસંખ્યાત દ્વીપ સમુદ્રોને વ્યાપ્ત કરી શકે છે. વ્યાખ્યા પ્રજ્ઞપ્તિ (ભગવતી) માં આ વિષયને અનુલક્ષીને એવું કહ્યું છે કે – ____ " चमरेणं भंते ! महिड्ढिए जाद केवइ यं च णं पभू विउव्वित्तए ? गोयमा! चमरे णं जाव पभू णं केवलकाप जवुदीव दीवं बहूहि असुरकुमारेहि देवेहि य देवीहिय आइन्न जाव करेत्तइ अदुत्तरं च णं गोयमा ! पभू चमरे जाव तिरियमसंखेज्जे दीवसमुद्दे वहूहि असुरकुमारेहि आइन्ने जाव करित्तए । एसणं गोयमा !
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy