SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 500 स्थानिाङ्गम ब्रह्मलोके च चत्वारि लक्षाणि विमानानि सन्ति ५, एवं लान्त के पश्चाशत्सहस्राणि ६, शुक्रे चत्वारिंशत्सहस्राणि, ७ सहस्रारे पट् सहस्राणि-विमानानि सन्ति ८॥ आनमाणतयोर्देवलोकयोः प्रत्येकं चत्वारि चत्वारि शतानि ९-१०, आरणाच्युतयोस्त्रीणि शतानि विमानानां विद्यन्ते ११-१२। नवग्रैवेयकेवधस्तने एकादशोत्तरं शतमेकं, मध्यमे सप्तोत्तरं शतम् , उपरितने चैकं शतं विमानानामस्ति १३। पञ्च चानुत्तरविमानानि सन्ति १४ इत्येवं सर्वाणि चतुरशीविलक्षाणि सप्तनवति सहस्राणि त्रयोविंशत्यधिकसप्तशतानि च विमानानि भवन्तीति । उक्तञ्च-" बत्तीस अहवीसा, वारस अट्ट चउरो सयसहस्सा । आरेण वंभलोगा, विमाणसंखा भवे एसा ॥१॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्क सहस्सारे । सयचउरो आणय पाणएमु तिन्नारणच्चुयए ॥२॥ एक्कारमुत्तरहेहिमेसु सत्तुत्तरं च मज्झिमए । सयमगं उपरिमए पंचेव अणुत्तरविमाणा ॥३॥ इति । लोक में २८ लाख, सनत्कुमार देवलोक में १२ लाख, महेन्द्र देवलोक में ८ लाख, ब्रह्मलोकदेवलोक में ४ लाख, लान्तकदेवलोक में ५० हजार, शुक्रदेवलोक में ४० हजार, सहस्रार देवलोक में ६ हजार, और आनत प्राणत देवलोक में ४-४ सौ, तथा आरण और अच्युत में ३०० तीन सौ विमान हैं, नव ग्रैवेयकों में अधस्तन में १११ विमान है, मध्यम अवेयक में १०७ और उपरितन देयक में १०० विमान हैं, तथा पांच अनुत्तरों में ५ अनुत्तर विमान हैं, इस तरह विमानों की कुल संख्या ८४ लाख ९७ वे हजार ७ सौ २३ होती है। कहा भी है-"बत्तीस अट्ठः वीसा" इत्यादि, । देवद्धि पद् भवन और नगरों का उपलक्षण है, अर्थात्-इस पर से भवन एवं नगररूप ऋद्धि का भी ग्रहण हुवा है। લાખ, બ્રહાલેક દેવકમાં ૪ લાખ, લાતક દેવલોકમાં ૫૦ હજાર, શુક દેવલોકમાં ૪૦ હજાર, સહસ્ત્રાર દેવલોકમાં ૬ હજાર, આનત–પ્રાણત દેવલેકમાં ४००-४००, तथा मा२९) भने मयुतमां 300-3०० विभान छ. नव अवे. ચકેના અધસ્તરમાં ૧૧૧, મધ્યસ્તરમાં ૧૦૭ અને ઉપરિતન વેયકમાં ૧૦૦ વિમાન છે. તથા પાંચ અનુત્તરમાં પાંચ અનુત્તર વિમાને છે. આ રીતે વિમાનની કુલ સંખ્યા ૮૪૯૭૭૨૩ (ચાર્યાશી લાખ, સત્તાણુ હજાર સાતસે तेवीस) थाय छे. ४घु ५ छ -“ बत्तीस अद्रविसा" याहि पाप ભવન અને નગરેનું પણ ઉપલક્ષક છે. એટલે કે આ પદના પ્રચાગ દ્વારા ભવન અને નગરરૂપ ઋદ્ધિને પણ ગ્રહણ કરવી જોઈએ,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy