SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सुंघाटीकास्था०३३.४ ३.७७श्रामण्यप्रतिपन्नस्य विशिष्टनिर्जराकारणनिरूपणम् २८५ झुसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकखमाणे विहरिस्सामि ३ । एवं समणसा सव्यसा सकायसा पागडेमाणे समणोवासए महानिज्जरे महापज्जवसाणे भवइ २॥सू०७७॥ __ छाया-त्रिभिः स्थानः श्रमणो निग्रन्थो महानिर्जरो महापर्यवसानो भवति, तद्यथा-कदा खलु अहम् अल्प वा बहुकं वा श्रुतम् अध्येष्ये १, कदा खलु अहम् एकाकिविहार प्रतिमाम् उपसंपद्य खलु विहरिष्यामि २। कदा खलु अहम् अपश्चिममारणान्तिकसंलेखना जोषणा जोपितो भक्तपानमत्याख्यातः पादपोपगतः कालम् अनवकाङ्क्षन् विहरिष्यामि ३। एवं स्वमनसा स्ववचसा स्वकायेन प्रधारयत श्रमणो निग्रन्थो महानिजरो महापर्यवसानो भवति ।१॥ त्रिभिः स्थानः श्रमणोपासको महानिर्जरः महापर्यवसानो भवति, तद्यथाकदा खलु अहम् अल्प वा वहुकं वा परिग्रहं परित्यक्ष्यामि ? १, कदा खलु अहं मुण्डो भूत्वा अगारात् अनगारितां प्रव्रजिष्यामि ? २, कदा खलु अहम् अपश्चि. ममारणान्तिकसंलेखनाजोपणाजोपितो भक्तपानप्रत्याख्यातः पादपोपगतः कालम अनवकाडक्षन् विहरिष्यामि ? ३। एवं स्वमनसा स्ववचसा स्वकायेन प्रकटयन् श्रम णोपासको महानिर्जरो महापर्यवसानो भवति ।२।। सु० ७७॥ टीका-'तीहिं' इत्यादि । त्रिभिः स्थानः-कारण श्रमणः-तपस्वी निर्ग्रन्थ:द्रव्यभावग्रन्थिरहितो मुनिः महानिर्जरः मद्दती निर्जरा-कर्मक्षयरूपा यस्य स इस प्रकारले शरीर में मातापिता सम्बन्धी अगोंको दिखाया उनके अङ्गों से उत्पन्न हुवा कोई भी पूर्वपुण्य के उदय से श्रामण्य को माप्त कर लेता है सो श्रामण्य पर्याय को प्राप्त हुवा वह जीव जिन जिन कारणों से विशिष्ठ निर्जरा करता है अब उन कारणों को पत्रकार दो सत्रों से प्रकट करते हैं-" तीहि ठाणेहिं समणे निग्गंथे-" इत्यादि टीकार्थ-तीन कारणोंसे अमण निर्ग्रन्थ कर्मक्षयरूप निर्जरावाला होता और तद्भव से उसी भव में मोक्षगामी होता है जो द्रव्यग्रन्थि, और ઉપરના સૂત્રમાં ગર્ભજ મનુષ્યના શરીરમાં માતાપિતાને કયા કયા અગ હોય છે તે પ્રકટ કરવામાં આવ્યું. ગર્ભજ જન્મથી ઉત્પન્ન થયેલે કઈ પણ મનુષ્ય પૂર્વ પુણ્યના ઉદયથી શ્રામય પર્યાયની પ્રાપ્તિ કરી શકે છે આ રીતે જેણે શ્રમણ્ય પર્યાય પ્રાપ્ત કરી છે. એ જીવ જે જે કારણોને લીધે વિશિષ્ટ નિજર કરે છે, તે તે કારણેનું હવે નિરૂપણ કરવા નિમિત્તે સૂત્રકાર નીચેના को सूत्रानु ४थन ४२ छ-" तीहि ठाणेहि समणे निगंथे "त्या ટીકાર્થ-નીચેના ત્રણ કારણના અભાવમાં શ્રમણ નિગ્રંથ કર્મક્ષપણરૂપ નિરા. વાળ હોય છે, અને એ જ લવમાથી મોક્ષગામી થાય છે. તે દ્રવ્યગ્રંથિ અને
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy