SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ स्थानानपत्र तथा-सर्वतः कर्मक्षयकारीत्यर्थः, अतएव-महापर्यवसानः-महत्-आत्यन्तिकं पर्यवसानम् , अन्तो भवान्तो यस्य स तथा तद्भवसिद्धिगामीत्यर्थः, भवति । तद्यथातान्येव स्थानानि यथा-' कयाणं ' अहं इत्यादि, कदा खलु अहम् इत्यादि मुगमम् । ' अपच्छिमे'-त्यादि, अपश्चिममारणान्तिकसंलेखनानोपणाजोपित', तत्र-न विद्यते पश्चिमो यस्या सा अपश्चिमा-सर्वान्तिमा, यद्वा-पश्चिमैवामगलपरिहारार्थमपश्चिमा, मरण-सर्वायुष्कक्षयलक्षणं प्रतिक्षणजायमानाऽऽयीचीमरणाग्रहणात् , तदेवान्तः-मरणान्तः, तत्र भवा मारणान्तिकी, संलिख्यते-कृशीक्रियते शरीरकपायादि यया सा संलेखना-तपोषिशेपलक्षणा, अपश्चिममारणान्तिकसंलेखना, तस्या जोपणा-सेवना अपश्चिमसारणान्तिक-संलेखना जोपणा, तया जोपितः-सेवितः स तथा-अपश्चिममारणान्तिकमलेखनाख्येन तपसा क्षीणीकृतदेहभावग्रन्थि से रहित होता है वही तपस्वी निर्ग्रन्थ होता है, ऐसा वह तपस्वी निन्ध मुनि सर्वतः कर्मक्षय करने वाला होता है इसीलिये वह आत्यन्तिकरूप से सब का अन्त करने वाला होता है अर्थात-उसी भव में मोक्षगामी होता है। ये तीन स्थान इस प्रकार से हैं-"कयाई अहं-" इत्यादि, मैं कर थोडेवो बहुत अन का अध्ययन कलंगा १ कय मैं एकाकी विहार प्रतिमा को प्राप्त कर बिहार कदंगा २ और कर मैं सर्वान्तिम मारणान्तिक सलेखना ले सेवित होता हुवा भक्तपान के प्रत्याख्यान से मृत्यु की आकांक्षा नहीं करता हुवा पादपोपगलन संथारा को धारण करूंगा ३ इस प्रकार से अपने मन ले अपने वचन से और अपने काय से विचार करता हुवा श्रमण निर्ग्रन्थ महानिर्जरावाल होकर महापर्यवसान होता है, इन तीन स्थानों द्वारा श्रमणोपालका महानिर्जભાવગ્રથિથી રહિત હોય છે, તેને જ તપસ્વી નિર્ચ થ કહેવાય છે. એવો તે તપસ્વી નિગ્રંથ સર્વ પ્રકારે કર્મક્ષય કરનારો હોય છે, તેથી તે આત્યંતિક રૂપે ભવને ક્ષય કરનારો-એટલે કે એ જ ભાવમાંથી મોક્ષગમન કરનારે હોય છે. तय स्थान (२01) नीय प्रमाणे -" कया इं अहं. त्याह " (१) ४यार हु था31 अथवा धारे तन अध्ययन ४२ना। मनीश ? (૨) કયારે હું એકાકી વિહાર પ્રતિમાને પ્રાપ્ત કરીને વિચરીશ ? કયારે હુ સર્વાન્તિમ મારણતિક સંલેખનાનુ સેવન કરીને, ભક્ત પાનના પ્રત્યાખ્યાનપૂર્વક મૃત્યુની આકાંક્ષા કર્યા વિના પાદપપગમન સંથારો ધારણ કરીશ ?” આ પ્રકારની મન, વચન અને કાયાથી ભાવના ભાવો શ્રમણ નિગ્રંથ મહાનિર્જરાવાળો થઈને મહાપર્યવસાનવાળે થાય છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy