SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २४ स्थानागसूत्र दिति ।१।' तओ माउयंगा' इत्यादि-मात्रङ्गानि-मावसम्बन्धीनि-आर्तवमायपरिणतानीत्यर्थः, अङ्गानि तानि त्रीणि यथा-मांसं-प्रतीतं, शोणित-रक्त, मास्तुलिङ्ग-पित्रावशिष्टं सर्वमङ्गं. मेदः किप्फिसादिकम् , यद्वा-कपालमध्यवर्ति भेज्जकमिति ।२। ॥ मू०७६ ॥ पूर्व शरीरे मातापित्रोरङ्गानि प्रदर्शितानि, तदङ्गजातश्च कोऽपि पूर्वपुण्योदयेन श्रामण्यं प्राप्नोनोति तत्मतिपन्नस्य विशिष्टनिर्जरा कारणानि निरूपयन् मूत्रद्वयमाह मूलम् -तीहि ठाणेहि समणे णिग्गथे महानिजरे महापज्जवसाणे भवइ, तं जहा-कया णं अहं अप्पं वा बहुयं वा सुयं अहिजिस्सामि १, कया णं अहंएकाल्लविहारपडिमं उवसंपजित्ताणं विहरिस्तामि २, कया णं अहं अपच्छिसमारणंतियसंलेहणालणाझूलिए भत्तपाणपडियाइरिखए पाओवगए कालं अणवकखमाणे विहरिस्लामि३। एवं समणसा सवयसा सकायसा पहारेमाणे समणे निग्गंथे महानिजरे महापज्जवसाणे भवइ ॥१॥ तीहि ठाणेहि समणावालए महानिज्जरे महापज्जवसाणे भवइ तं जहा-कया णं अहं अप्पं वा बहुयं वा परिग्गहं परिचइस्लामि १, कया णं अहं मुंडे भवित्ता अगाराओ अणगारियं पवइस्लामि २,कयाणं अहं अपच्छिममारणंतियसलेहणायूसणासे प्रायः समान होने के कारण विवक्षित हुवा है-१ माता के अङ्गा कौन २ से उसमें होते हैं, इस बात को सूत्रकार ने-“तओ माउअंगा-" इस स्त्र द्वारा प्रकट किया है ये अङ्ग आर्तव के परिणामरूप होते हैं, जैसे-मांस शोणित रक्त, और भस्तुलिङ्ग मस्तष्क-मगज । पित्रङ्ग विशिष्ट सर्व अङ्ग भेद फुफफुल्ल आदि, अधया-कपाल के मध्यवर्ती भेजा-मु.७६॥ રીતે પિતાના તે અગા જેવાં જ હોય છે, તેથી અહીં તે અંગોમાં પિતૃઅંગ ( पित्री) साथै समानता घट ४ी छ-" तआ माउअगा" मा सूत्र द्वारा એ વાત પ્રકટ કરવામાં આવી છે કે ગર્ભજ મનુષ્યમાં માંસ, રક્ત અને મસ્તુલિંગ (મગજ) માતાના તે અંગે જેવા હોય છે, તે અંગ આર્તવના પરિણામરૂપ હોય છે. તે સૂ. ૭૬ છે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy