SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७६ स्थानाश कुमारादि भवनपति-व्यन्तरज्योतिप्कनैमानिदेवानामपि विज्ञयानि ३। पृथिवीकायिकानामौवारिक तैजसकामणरूपाणि त्रीणि शरीराणि भवन्ति ४। एवंयथा-पृथिवीकायिकानामौदारिकादीनि शरीराणि भवन्ति तथा वायुकायिकव र्जानां वायुकायिकान् वर्जयित्वेत्यर्थः 'जाव' इति यावत् , यावच्छब्देन'अप्काय-तेजस्काय - वनस्पतिकाय-द्वीन्द्रिय-त्रीन्द्रियाणाम् ' इति ग्राह्यम् , चतुरिन्द्रियाणां चौदारिकतैजसकामगरूपाणि त्रीणि शरीराणि सन्ति । वायुका. यिकानां पञ्चन्द्रियतिरश्वां चाहारकवर्जशरीरचतुष्टयं मनुष्याणां तु शरीरपञ्चकं भवतीति त्रिस्थानकानुरोधात्तानि नात्र दर्शितानि || नु० ७४ ।। कल्पस्थितिव्यतिक्रामकाश्च प्रत्यनीका अपि भवन्तीति प्रत्यनीक मृत्रपट्कमाहमूलम् --गुरुं पडुच्च तओ पडिणीया पण्णत्ता, तं जहा-आयरिय पडिणीए, उवज्झायपडिणीए, थेरपडिणीए १ । गई पडुच्च तओ पडिणीचा पण्णता, तं जहा इहलोगपडिणीए, परलोगपडिणीए दुहओ लोगपडिणीए२। लसूहं पडुच्च तओ पडिणीया पण्णत्ता, तं जहा-कुलपडिणीए, गणपडिणीए, संघपडिणीए ३ । अणुकंपं पडुच्च तओ पडिणीया पण्णत्ता, तं जहा-तवस्लिपडिणीए, गिलाणपडिणीए, सेह पडिणीए४। भावं पडुच्च तओपडिणीया पण्णत्ता, तं जहा-णाणपडिणीए, दसणपडिणीए, चरित्तपडिणीए ५। सुयं पडुच्च तओ पडिणीया पण्णत्ता, सं जहा-सुत्तपडिणीए, अत्थपडिणीए, तदुभयपडिणीए ६ ॥ सू० ७५॥ और पञ्चेन्द्रिय तिर्यश्च इनको औदारिक, वैक्रिय, तैजस और कार्मण ये चार शरीर तक भी हो सकते हैं, आहारक शरीर नहीं होता है तथा-मनुष्यों को तो पांच शरीर तक भी हो सकते हैं, परन्तु यहां पर त्रिस्थानक का प्रकरण होने से उन्हे यहां नहीं कहा गया है ।मु०७४॥ ભાવ હોય છે. વાયુકાયિક અને પંચેન્દ્રિય તિય ચામાં દારિક, વૈકિય, તેજસ અને કાશ્મણ એ ચાર શરીરને સદ્ભાવ હેઈ શકે છે–પણ આહારક શરીર હેતું નથી. મનુષ્યમાં તે પાંચ શરીરને સદ્દભાવ પણ હોઈ શકે છે, પરંતુ અહીં ત્રિસ્થાનકને અધિકાર ચાલતું હોવાથી તેમની પ્રરૂપણું કરવામાં भावी नशी ॥ सू. ७४ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy