SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सुंघाटीको स्था ३ ० ४ सू० ७३ कल्पस्थितिनिरूपणम् मतीर्थयोरेव । तस्य तदेव वा कल्पः तस्य स्थितिः-मर्यादा सा तथोक्ता, इयं च दशसु स्थानकेष्ववश्यं पालनरूपेति । उक्तञ्च " दसठाणठिओ कप्पो, पुरिमस्स य पच्छिमस्स जिणस्स । एसो धुयरयकप्पो, दसठाणपइटिओ होइ ॥ १ ॥ छाया-दशस्थानस्थितः कल्पः पूर्वस्य पश्चिमस्य च जिनस्य । । एष धूतरजःकल्पो दशस्थानप्रतिष्ठितो भवति ॥ १॥ इति । तानि दश स्थानानि यथा" आचेलक्कु १ देसिय २ सिज्जायर ३ रायपिंड४ किइकम्मे ५। वय ६ जेट्ट ७ पडिक्कमणे ८, मासं ९ पन्जोसवणकप्पे १० ॥१॥ छाया-आचेलक्यौ १ देशिक-शय्यातर-राजपिण्ड ३-४ कृतिकर्माणि ५। व्रत६ ज्येष्ठ ७ प्रतिक्रमणानि ८ मास पर्युपणकल्पः ९-१० ॥१॥ तत्र-आचेलक्यं असत्सद् भेदेन द्विविधम् , सर्वथा वस्त्राभावरूपमसदचेलत्वं तीर्थकर के समय में ही कहा गया है, इस छेदोपस्थापनीय का जो कल्प है वह छेदोपस्थापनीय कल्प है अथवा छेदोपस्थापनीयरूप जो कल्प है वह छेदोपस्थापनीय कल्प है, इसकी जो स्थितिल्प मर्यादा है वह छेदोपस्थापनीय कल्प है, यह दश स्थानको में अवश्य पालनरूप कही गई है। कहा भी है-" दसठाणठिओ कप्पो" इत्यादि, यह दश स्थान स्थितकल्प पूर्व और पश्चिम जिनमे की है यह पापरूप रजको नष्ट करने घाला कल्प दश स्थान प्रतिष्ठित होता है १ वे दश स्थान इस प्रकार से हैं-"आचेलक्कुसिय" इत्यादि, इनमें आचेलक्य असत् और सत् के भेद से दो प्रकार का कहा गया है सर्वथा-वस्त्राभावरूप असत अचेलता जिन तीर्थकरों को होती है और जीर्ण, खण्डित एवं प्रमाणो. આ છેદેપસ્થાપનીયને જે કપ છે (આચાર છે) તેનું નામ છેદે સ્થાપનીય કલ્પ છે. અથવા-છેદેપસ્થાપનીયરૂપ જે કલ્પ છે, તે છેદે સ્થાપનીય કલપ છે, અને તેની જે સ્થિતિ (મર્યાદા) છે, તે છેદેપસ્થાપનીય ક૫સ્થિતિ છે. તે દસ સ્થાનમાં અવશ્ય પાલનરૂપ કહી છે. કહ્યું પણ છે કે " सठाणठिओ कप्पो" त्याहि.. આ દસ સ્થાન સ્થિતિને કલ્પને સદૂભાવ પહેલા અને છેલ્લા જિનમાં કહ્યો છે. આ પાપરૂપ રજને નષ્ટ કરનાર ક૫ જે દસ સ્થાન પ્રતિષ્ઠિત છે, તે इस स्थान नाय प्रमाणे -" आचेलकुदेसिय" त्याल-भांथी (१) माये. લકય સત્ અને અસતુના ભેદથી બે પ્રકારનું કહ્યું છે. સર્વથા વસ્ત્રાભાવરૂપ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy