SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ રહે सुघाटी का स्था०३ उ०४ सू० ७३ कल्पस्थितिनिरूपणम् यावत्कथिकः तत्र छेदोषस्थापनीयाभावात् , तस्य तत्र वा स्थितिः सामायिककल्यस्थितिः । सा च मध्यद्वाविंशतितीर्थसाधूनां महाविदेहस्थसाधूनां च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण वन्दनकदाने च नियमलक्षणा, शुक्लप्रमाणोपेतवस्त्रापेक्षया यदचेलत्वं तत्र १, तथा-औ देशिकमक्तादिग्रहणे २, राजपिण्डग्रहणे ३, प्रतिक्रमणकरणे ४, मासकल्पकरणे ५, पर्युपणकल्पकरणे ६, चानियमलक्षणाचेति, उक्त चात्र"सिज्जायरपिंडे य १, चाउज्जामे य २, पुरिसजेटे य ३ । किइकम्मस्स य करणे ४, चत्तारि अवट्ठिया कप्पा ।। १॥ आचेलुक्कु १ देसिय २. सपडिकमणे ३ य रायपिंडे ४ य । मासं ५ पज्जोसवणा ६, छप्पे अणवटिया कप्पा ॥२॥" छाया-शय्यातरपिण्डे १ च, चातुर्यामे २ च पुरुषज्येष्ठे च ३ । कृतिकर्मणश्च करणे ४ च चत्वारोऽवस्थिताः कल्पाः ॥१॥ आचेलक्य १ मोदेशिकं २ सप्रतिक्रमणश्चे ३ राजपिण्डश्च ४। मासः ५ पर्युषणा ६ पडप्येतेऽनवस्थिताः कल्पाः ॥ २॥ अचेलकत्वं चैवम् - के तीर्थंकरों में और महाविदेहों में यह यावत्कथिक है, क्यों कि-वहां छेदोपस्थापनीय काअोव है, उस सामायिककल्प फी अथवा-लामायिक कल्प में जो स्थिति है वह सामायिककल्पस्थिति है यह मध्य के २२ तीर्थंकरों के साधुओं की और महाविदेहस्थ साधुओं की शय्यातर के पिण्ड परिहार में, चातुर्यामपालन में, और पुरुष के ज्येष्ठत्व में, उसकी वन्दना में विलयरूप है, और-शुक्लप्रमाणोपेत वस्त्र की अपेक्षा से जो अचेलकता है १ उसमें, तथा-औद्देशिकभक्तादि ग्रहण में २ राजपिण्डग्रहण में ३ प्रतिक्रमण करने में ४ मासकल्प करने में ५ और पयूषणकल्प करने में अनिवार्यरूप है। कहा भी है "सिज्जायरपिंडे य" સ્થાપનીયને સદભાવ છે મધ્યના તિર્યકરોમાં અને મહાવિદેહમાં તે યાવત્રુથિક છે, કારણ કે ત્યાં છેદપિસ્થાપનીયને અભાવ છે તે સામાયિક કલ્પની અથવા સામાયિક કલ્પમાં જે સ્થિતિ છે, તેને સામાયિક કલ્પસ્થિતિ કહે છે. તે મધ્યના ૨૨ તિર્થકારોના સાધુઓની અને મહાવિદેહસ્થ સાધુઓની શય્યાતરના પિંડના પરિહારમાં, ચતુર્યામ પાળવામાં અને પુરુષના મૃત્વમાં તેની વન્દનામાં વિનયરૂપ છે, અને શુકલ પ્રમાણપત વસ્ત્રની અપેક્ષાએ જે અર્થકતા છે તેમાં શિક ભક્તાદિ ગ્રહણમાં, (૩) રાજપિંડ ગ્રહણમાં, (४) प्रतिभा ४२वाभां, (५) भास४६५ ४२वामा, मन (6) ५युष्य ४६५
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy