SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था० ३ उ० ४ सू० ७२ प्रज्ञाएनीयवस्तुनिरूपणम् चत्वारि योजनशतानि चतुर्विंशतिः ( चतुर्विंशत्यधिकानीत्यर्थः ) विस्तृतस्तु शिखरतले ॥ इति । प्रयोदशतमरुचकवरद्वीपस्थितस्य रुचकवरपर्वतस्य स्वरूपं । यथा-" रुयगवरस्स उ मज्झे, नगुत्तमो होइ पव्वओ रुयगो। पागारसरिसरूवो, रुयगं दीवं विभयमाणो ॥१॥ . रुयगस्स उ उस्सेहो, चउरासीई भवे सहस्साई। एगं चेव सहस्सं, धरणियलमहे समोगाढो ॥२॥ दस चेव सहस्सा खल, बावीसा जोयणाण बोद्धब्बो। मूलम्मि उ विक्वंभो, साहिओ रुयगसेलस्स" ॥ ३॥ . छाया-रुचकवरस्य तु मध्ये, नगोत्तमो भवति पर्वतो रुचकः। प्राकारसदृशरूपः, रुचकं द्वीपं विभजमानः ॥ १॥ । रुचकस्य तु उत्सेधः, चतुरशीतिभवेत् सहस्त्राणि ।। एकं चैव सहस्रं धरणितलमधः समवगाढ ॥२॥ ‘दश चव सहस्राणि खलु द्वाविंशतिः ( द्वाविंशत्यधिक दशयोजनशतानीत्यर्थः ) बोद्धव्यः। मूले तु विष्कम्भः साधिको रुचक शैलस्य ॥ ३ ॥ इति ।। - अस्य रुचकवरपर्वतस्य मध्यविस्तारो द्वाविंशत्यधिकानि सप्तसहस्त्रयोजनानि, उपरिविस्तरतस्तु चतुर्विंशत्यधिकानि योजनसहस्राणीति ॥ १ ॥ पर इसकी चौडाई है, मध्य में ७२२ योजन विस्तीर्ण है और ४२४ योजन ऊपर है। तेरहवां जो रुचकद्वीप है उस द्वीप में स्थित जो रुच. कवरपर्वत है उसका स्वरूप इस प्रकार से है-" रुचगवरस्स उ मज्झे" इत्यादि । यह पर्वतों में श्रेष्ठ रुचकवर पर्वत उचकवर द्वीप के मध्य में है इसका आकार भी प्राकार-कोटके जैसा है यह रुचकवरद्वीपका विभाग करता है, इसका उत्सेध ऊंचाई-८४ हजार योजन की है तथा १ हजार योजन यह प्रथिवी के अन्दर है दश हजार २२ योजल से कुछ अधिक इसकी मूल में चौडाई है मध्य में इसका विस्तार ७ हजार २२ योजन ૧૦૨૨ યોજનની છે, મધ્યમાં ૭૨૨ જનને તેને વિસ્તાર છે અને ઊંચે ૪૨૪ એજનને વિસ્તાર છે ૧૩ માં ચકવર દ્વીપમાં આવેલા ચકવર પર્વતના स्१३५नुं व नि३५ ४२वामा माव छ-" रुयगवरस्स उ मज्झे" त्याहપર્વમાં શ્રેષ્ઠ એવો ચશ્વર પર્વત ચકવર દ્વીપની મધ્યમાં છે. તેનો આકાર પ્રાકાર (કેટ) ના જે છે, તે રુચકવર દ્વીપને વિભાગ કરે છે તેને ઉસેધ ઉંચાઈ ૮૪ હજાર જનની છે, તે પૃથ્વીની અંદર એક હજાર જન સુધી ફેલાયેલું છે, જમીનપરને તેને વિસ્તાર દસ હજાર બાવીસ એજન કરતાં
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy