SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ स्थानाजी तथा शङ्कः १२ रुचकः १३ भुजगवरः १४ कुशः १५ क्रौञ्चवरः १६ स्ततो द्वीपः ॥ २ ॥ इति । कुण्डलबरपर्वतस्वरूपं यथा " कुण्डलवरस्स सज्झे णगुत्तमो होइ कुण्डलो सेलो। पागारसरिसल्वो, विभयंतो कुण्डलं दीवं ॥ १ ॥ . वायालीससहरसे, उदितो कुण्डलो हबइ सेलो । एगं चेव सहरसं, धरणियलमहे समोगाढो ॥ २ ॥ दस चेव जोयणसए, वावीसे पित्थडो य मूलम्मि । सत्तेव जोयणसए, बावीसे वित्थडो मज्झे ॥ ३॥ चत्तारि जोयणसए, चउवीसे वित्थडो उसिहरतले ॥" छाया-कुण्डलवरस्य मध्ये, नगोत्तमो भवति कुण्डलः शैलः । प्राकारसदृशरूपो विमनमानः कुण्डलं द्वीपम् ॥ १ ॥ द्विचत्वारिंशत्सहस्राणि (द्विचत्वारिंशत्सहस्रयोजनानीत्यर्थः) उद्विद्धः कुण्डलो भवति शैलः । एकं चैव सहस्रं धरणितलमधः समवगाढः ॥ २ ॥ दश चैव योजनशतानि द्वाविंशतिः (द्वाविंशत्यधिकानीत्यर्थः) विस्तृतश्च मूले । सप्तैव योजनशतानि द्वाविंशतिः (द्वाविंशत्यधिकानीत्यर्थः) विस्तृतो मध्ये।।३।। यह ८ वां द्वीप है अक्षणवर यह नौवा द्वीप है अरुणोपपात यह १० घां द्वीप है कुण्डलघर यह ११ वां द्वीप है शाह यह १२ वां द्वीप है रुचक यह तेरहवां द्वीप है भुजगवर यह १४ वां दीप है कुश यह १५ वां द्वीप है और क्रौंचवर यह १६ वां जीप है, कुण्डलवर पर्वत का स्वरूप इस प्रकार से है-" कुंडलवरस्त मज्झे-" इत्यादि, तात्पर्य इन गाथाओं का ऐसा है-कुण्डलवर पर्वत कुण्डलवर दीपके मध्य में है प्राकार कोट के जैसा इसका आकार है कुण्डलवर द्वीप का यह विभाग करता है इसका उद्वेग ऊंचाई ४२ हजार योजन का है पृथिवी के भीतर नीचे १ हजार योजन तक यह है १०२२ एक हजार बावीस योजन की जमीन અણવર દ્વીપ છે, દસમે અરુણપતિ દ્વીપ છે, ૧૧ મે કુંડલવર દ્વીપ છે, બારમે શંખ દ્વીપ છે, તેર ચક દ્વીપ છે, ૧૪ મે, ભુજગલર દ્વીપ છે, ૧૫ મે કુશ દ્વીપ છે, અને ૧૬ મે કચવર દ્વીપ છે. કુંડલવર પર્વતનું ५१३५ मा ५२नु छ-कुंडलवरस्स मज्झे" त्याह આ ગાથાઓને ભાવાર્થ આ પ્રમાણે છે-કુંડલવર પર્વત કુંડલવર દ્વીપની મધ્યમાં છે પ્રાકાર (કેટ) જે તેને આકાર છે-આ પર્વત કુડલવર દ્વીપને વિભાગ કરે छ. त द्वेध (या) ४२००० मे तालीस M२ योनी छे, भाननी नीय ૧૦૦૦ એક હજાર જનની ઊંડાઈ સુધી તે વ્યાપેલે છે. જમીન પર તેની પહોળાઈ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy