SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ उorसू०७२ प्रतापनीयवस्तुनिरूपणम् उ०५सू०७२ प्रतापनीयवस्तुनिरूपणम्, २६१ दशद्वाविंशतिः अधो विस्ती भवति योजनशतानि ( द्वाविंशत्यधिकदशयोजनशतानीत्यर्थः ) सप्त च त्रयोविंशतिः (त्रयोविंशत्यधिकसप्तशतानीत्यर्थः) विस्तीर्णा भवति मध्ये ॥ ३ ॥ चत्वारि च चतुर्विंशतिः (चतुर्विंशत्यधिकचतुःशतानीत्यर्थः) विस्तारो भवति उपरि शैलस्य । सार्धद्वयद्वीपान द्वौ समुद्रावनपर्येति ॥ ४ ॥ इति । षोडशद्वीपेषु कुण्डलवरद्वीपस्यैकादशत्वे क्रममाह" जंबुद्दीवो १ धायइ २, पुक्खरदीवो ३ य वारुणिवरो ४ । खीरवरोऽवि ५ य दीवो, घयवरदीवो ६ य खोयवरो ७॥१॥ नदीसरो ८ य अरुणो ९, अरुणोवाओ १० य कुण्डलवरो ११ य । तह संख१२ रुयग १३ भुयवर १४ कुस१५ कुंचवरो१६ तओ दीवो"॥२॥ छाया-जम्बूद्वीपो १ धातकी २ पुष्करद्वीपश्च ३ वारुणीवरच ४। क्षीरवरोऽपि ५ च द्वीपो, घृतवरद्वीपश्च ६ क्षोदवरः ७ ॥ १ ॥ नन्दीश्वरश्च ८ अरुणः ९ अरुणोपपातश्च १० कुण्डलवरश्च ११ । "प्रकार से है-यह मानुषोत्तरपर्वत भीतर की ओर १७२१ योजन ऊंचा है ४३० कोशतक नीचे जमीन के भीतर ईसका अवगाढ (गहराई ) है जमीन पर इसकी चौडाई १ हजार बोईस योजन की है मध्य में ७२३ योजन की है और ऊपर में ४२४ योजन की यह अढाई द्रीप का विभाग करता है सोलह द्वीपों में कुण्डलवर द्वीप को जो ११ वां द्वीप कहा गया है उसमें यह प्रमाण है "जंबुद्दीवो धायइ" इत्यादि, जम्बद्धीप यह प्रथम द्वीप है धातकीखण्ड यह द्वितीय द्वीप है पुष्करवरद्वीप यह तृतीय द्वीप है वारुणिवर यह चौथा द्वीप है क्षीरवर यह पांचवां दोप है घृतघरद्वीप यह छटा द्वीप है क्षोदवर इक्षुरस यह सातवां द्वीप है नन्दीश्वर આ ગાથાઓનું તાત્પર્ય આ પ્રકારનું છે-આ માનુષેત્તર પર્વત બાજુએ ૧૭૨૧ યોજન ઊંચો છે, જમીનની નીચે ૪૩૦ કેશ પર્વતની તેની ઊંડાઈ છે, જમીનપર તેની પહોળાઈ એક હજાર યોજનની છે, મધ્યમાં તેની પહોળાઈ ૭૨૩ યોજનની છે અને સૌથી ઉપરની બાજુએ તેની પહોળાઈ ૪ર૪ યોજનની છે. આ પર્વત અઢી દ્વીપને વિભાગ કરે છે કે ૧૬ દ્વીપમાં કડલવર દ્વીપને જે અગિયારમો દ્વીપ ક છે, તેનું પ્રમાણ નીચે મુજબ છે. "जबूहीवो-घायइ " त्यादि પહેલે દ્વિીપ જંબૂઢીપ છે, બીજે દ્વીપ ઘાતકીખંડ કપ છે, ત્રીજો પુષ્ક ૨વર દ્વીપ, ચેાથે વારુણિવરે દ્વિીપ છે, પાંચમે ક્ષીરવર દ્વીપ છે, છઠ્ઠો ઘતવર હીપ છે, ભેદવર-ઈશ્નરસ સાતમે દ્વિીપ છે, આઠમે નન્દીશ્વર દ્વીપ છે, નવમો
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy