SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३२ स्थानानसूत्र टीका-'सकस्स णं' इत्यादि । सूत्रत्रयमपि सुगमं, नवरं शक्रेन्द्रस्य बाह्यपरिषद्गतदेवानाम् ( १ ) आभ्यन्तरपरिपद्गतदेवानां च स्थितिः पल्योपमत्रयपरिमितोक्ता । २ । ईशानेन्द्रस्य च वाह्यपरिपद्गत देवानां त्रिपल्योपमपरिमिता स्थितिरुक्तेति । ३ ॥ ० ६८ ॥ पूर्वदेवानां स्थितिः प्रोक्ता, देवत्वं च पूर्वभवे स प्रायश्चित्तवतानुष्ठानात माप्नोतीति प्रायश्चित्तवतां च प्ररूपणां सूत्रचतुष्टयेनाह-- __ मूलम्—तिविहे पायच्छित्ते पण्णत्ते, तं जहा-णाणपायच्छित्ते, दंसणपायच्छित्ते, चरित्तपायच्छित्ते १ । तओ अणुग्धाइमा पण्णत्ता, तं जहा-हत्थकम्मं करेसाणे, मेहणं सेवमाणे, राइभोयणं सुंजमाणे २ । तओ पारंचिया पण्णत्ता, तं जहादुपारंचिए, पमत्तपारंचिए, अन्नमन्नं करेमाणे पारंचिए ३ । तओ अणवटुप्पा पणत्ता, तं जहा-साहम्मियाणं तेणं करेमाणे, अन्नधम्मियाणं तेणं करेमाणे, हत्थातालंदलयमाणे४॥सू०६९॥ __अब सूत्रकार देवाधिकार को लेकर इन्द्रपरिषद् सम्बन्धी वक्तव्यता की प्ररूपणा करने के लिये कहते हैं-"सकस्स णं देविंदस्स देवरणो" इत्यादि सूत्र । देवेन्द्र-देवराज शक्र की बायपरिषदा के देवों की तीन पल्योपम की स्थिति कही गई है। देवेन्द्र-देवराज शाक की आभ्यन्तर परिषदा के देवों की तीन पल्योपम की स्थिति कही गई है। देवेन्द्र-देवराज ईशानेन्द्र की बाह्य परिषदा की देवों की तीन पल्योपम की स्थिति कही गई है, इन तीनों सूत्रों की व्याख्या सुगम है ।।मू०६८॥ દેવાધિકાર ચાલી રહ્યો છે, તેથી હવે સૂત્રકાર પરિષદ સંબંધી 4zतव्यतार्नु [३५ ४२ छ-" सकरस णं देविंदस्स देवरणो" त्याह દેવેન્દ્ર, દેવરાજ શકની બાહ્ય પરિષદના દેવોની સ્થિતિ ત્રણ પોપમની કહી છે. દેવેન્દ્ર, દેવરાજ શકની આભ્યન્તર પરિષદના દેવોની સ્થિતિ ત્રણ પાપમની કહી છે. દેવેન્દ્ર, દેવરાજ ઈશાનેદ્રની બાહ્ય પરિષદની દેવાની સ્થિતિ ત્રણ પશેપમની કહી છેઆ ત્રણે સૂત્રે સરળ હોવાથી વધુ સ્પષ્ટીકરણની જરૂરરહેતી નથી. એ સ. ૬૮ છે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy