SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सुधी टीका स्था०३ ०४ सू०६८ इन्द्रपरिषन्निरूपणम् २३१ पिका देवा ब्रह्मलोकस्य कल्पस्य पञ्चमदेवलोकस्योपरिलान्तकस्य कल्पस्य षष्ठ देवलोकस्याऽधस्तात् परिवसन्तीति ॥ मु० ६७ ॥ अथ देवाधिकारादिन्द्रपरिषद्वक्तव्यतां प्ररूपयन् सूत्रत्रयमाह गुलम् - सक्कल्स णं देविंदरूस देवरण्णो बाहिरपरिसाए देवाणं तिन्निपलिओ माई ठिईपन्नत्ता १ । सक्कस्स णं देविंदस्स देवरन्नो अभितर परिसाए देवाणं तिन्नि पलिओ माई ठिई पन्नत्ता २ । ईसाणस्स णं देविंदस्स देवरन्नो बाहिरपरिसाए देवाणं तिन्ति पलिओ माई ठिई पन्नत्ता ३ ॥ सू० ६८ ॥ छाया - शक्रस्य खलु देवेन्द्रस्य देवराजस्य वाह्यपरिपदो देवानां त्रीणि पल्योपमानि स्थितिः प्रज्ञप्ता । १ । शक्रस्य खलु देवेन्द्रस्य देवराजस्य आभ्यन्तरपरिपदो देवानां त्रीणि पल्योपमानि स्थितिः प्रज्ञप्ता | २ | ईशानस्य खलु देवेन्द्रस्य देवराजस्य वापरिषदो देवानां त्रीणि पल्योपमानि स्थितिः प्रज्ञप्ता ३ | | ० ६८ ॥ चाण्डाल आदि के समान अस्पृश्य होते हैं। ये देवकिल्यिषिक किल्बिष की भावना से उपान्त पाप के उदद्यवाले होते हैं। वह भावना इस प्रकार से है - "नाणस्स केवलीणं-" इत्यादि, जो ज्ञान का केवलियों का धर्माचार्य का - संघ का एव साधु का अवर्णवाद करता है, तथा स्वयं जो मायी है वह मनुष्य किल्विपिकी भावना वाला बनता है, ये तीनों प्रकार के देवकिषक कहां रहते हैं यह सब ऊपर प्रकट कर दिया है । ६७॥ હવે એ વાત પ્રકટ કરવામાં આવે છે કે દેવામાં આ કલ્મિષિકાનું સ્થાન કેવું છે—જેમ મનુષ્યેામાં ચાંડાળ આદિને અસ્પૃશ્ય ગણવામાં આવે છે તેમ દેવામાં કિિષકાને પણ અસ્પૃશ્ય ગણવામાં આવે છે તે ફિલ્મિષિકા કિમિષિકી ભાવનાથી ઉપાત્ત પાપના ઉદયવાળા હાય છે તે ભાવના આ પ્રકારની छे- " नाणस्स केवलीणं " इत्याहि- જે જ્ઞાનના કેવલીએના, ધર્માચાય ના, સધના અને સાધુના અવવાદ કરે છે, તથા જે પાતે માયી ( માયાયુક્ત ) હાય છે, એવા મનુષ્ય કિલ્મિષિકી ભાવનાવાળે અને છે. આ ત્રણે પ્રકારના કિમિષિક દેવે કયાં રહે છે તે ઉપર अट ४२वामां यान्यु ॥ सू. ६७ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy