SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ ३.४ सू० ६२ काल-वयनप्रेलपणम् २०३ पडप्पन्ने अणागए । तिविहे वयणे पण्णत्ते, तं जहा-एगवयणे दुवयणे बहुवयणे, अहया तिविहे वयणे पण्णत्तेतं जहा इत्थिवयणे, पुंवयणे, नपुंसगवयणे । अहवा तिविहे वयणे पण्णत्ते, तं जहा-तीयवंयणे पडुपन्नवयणे अणागयवयणे ॥ सू० ६३॥ छाया-त्रिविधः कालः प्रज्ञप्तः, तद्यथा, अतीतः, प्रत्युत्पन्नः, अनागतः । त्रिविधः समयः प्रज्ञप्तः, तद्यथा-अतीतः प्रत्युत्पन्न अनागतः । एवमावलिका, आनमाणः, स्तोकः, क्षणः, लवः, मुहूत्तः, अहोरात्रं-यावद् वर्षशतसहस्रं, वर्षकोटिः पूर्वाङ्ग, पूर्व, यावत्-अवसर्पिणी । त्रिविधः पुद्गलपरिवर्तः प्रज्ञप्तः, तद्यथा-अतीतः प्रत्युत्पन्नः, अनागतः। त्रिविधं वचनं प्रज्ञप्तं, तद्यथा-एकवचनं, द्विवचनं, वहुवचनम् । प्रतिमाएँ नियतकालवाली होती हैं इसलिये अब सूत्रकार काल की प्ररूपणा को और इसके प्रकरण से वचन की प्ररूपणा को कहते हैं -(तिविहे काले पण्णत्ते ) इत्यादि । सूत्रार्थ-काल तीन प्रकारका कहा गया है जैसे-अतीतकाल,वर्तमानकाल और अनागतकाल, समय भी तीन प्रकार का कहा गया है जैसे अती. तसमय, वर्तमानसमय और भविष्यत् समय, इसी प्रकार से आवलिका, श्वासोच्छ्चास, स्तोक, क्षण, लव, मुहूर्त, अहोरात्र, यावत् वर्षशतसहस्र, वर्षकोटि, पूर्वाङ्ग, पूर्व और यावत् अवसर्पिणी के विषय में भी कथन जानना चाहिये पुदलपरिवत्त तीन प्रकार का कहा गया है जैसे अतीत पुद्गलपरावर्त, वर्तमानपुद्गलपरावर्त और भविष्यत्पुद्गलपरावर्त, वचन भी तीन प्रकार का कहा गया है-एकवचन द्विवचन और बह નિયત કાળવાળી હોય છે, તેથી હવે સૂત્રકાર કાળની પ્રરૂપણ કરે છે. અને ત્યારબાદ તેની સાથે સંબંધ ધરાવતા વચનની પ્રરૂપણ કરે છે. “तिविहे काले पण्णत्ते" त्या: सूत्रा:- १५ रन। ४ो छ-(१) मातीत (भूत ), (२) વર્તમાનકાળ અને (૩) અનાગતકાળ (ભવિષ્યકાળ). એ જ પ્રમાણે સમયના પણ त्र २ छ-(१) मतीत समय, (२) वर्तमान समय मने (3) अनागत समय में प्रभारी भापति श्वासोश्वास, स्ते, क्षY, सव, मुहूत, અહોરાત્ર, આદિથી લઈને વર્ષશતસહસ, વર્ષર્કેટિ, પૂર્વાગ, પૂર્વ વગેરેથી લઈને અવસર્પિણું પર્યતન પણ ઉપર્યુક્ત ત્રણ ત્રણ પ્રકાર સમજવા. પુદ્ગલ પરિવર્ત ત્રણ પ્રકારનું કહ્યું છે-(૧) અતીત પુદ્ગલ પરાવર્ત, (૨) વર્તમાન પુલ પરાવત (૩) અનાગત પુલ પરાવર્ત. વચન પણ ત્રણ પ્રકારના કહ્યાં છે–(૧) એકવચન
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy