SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५४ ान कीति द्वादशेति । अत्र तु त्रिस्थानकानुरोधाद दत्तित्रयग्रहणविपया त्रैमासिकी भिक्षुप्रतिमा गृहीता । तां भिक्षु रतिमां प्रतिपन्नस्य - अङ्गीकृतस्य अनगारस्य-न अगारंगृहं यस्य सोऽनगारस्तस्य भिक्षोरित्यर्थः कल्पन्ते युज्यन्ते तिस्रो दत्तयः - एकवारपतिवाहारादिद्रव्यरूपाः भोजनस्य - तिस्र एव पानकस्य - पानकद्रव्यस्य प्रतिग्रहीतुमिति १२ । अथैकरात्रिकी प्रतिमायाः सम्यक्तयाऽननुपालनतोऽनुपालनतथ यद् भवति तदाह - ' एगराइयं ' इत्यादि, एकरात्रिकी द्वादशीत्यर्थः, तां प्रतिमां सम्यक् - शास्त्रोक्तप्रकारेण अननुपालयतः - अनाराधयतोऽनगारस्य इमानि - वक्ष्यमाणानि त्रीणि स्थानानि अहिताय यावत् अननुगामिकतायें भवन्ति, तान्येवाहउन्मादः - चित्तविभ्रमस्तं लभेत । वा अथवा दीर्घकालिक - चिरकालस्थायि-कष्टसाध्यमसाध्यं वा रोगातङ्कं तत्र- रोगः-कुष्ठादिः, आतङ्कः-सद्योघाती मस्तकशूल विस् प्रतिमा केवल एक रात की है, परन्तु यहां त्रिस्थानक के अनुरोध से दत्तत्र ग्रहण करनेरूप विपयवाली त्रैमासिकी भिक्षुप्रतिमा गृहीत हुई है, इस भिक्षु प्रतिमाको अङ्गीकार करनेवाले अनगारको गृहत्यागी भिक्षु को एक बार में पड़ी हुई आहारादि द्रव्यरूप भोजनदत्तियां तीन और पानक दत्तियां ३ तीन ही लेनी कल्पती हैं । अब सूत्रकार यह प्रकट करते हैं कि एक रात्रिकी प्रतिमाको सम्यक्रूपसे नहीं पालने से और पालने से क्या होता है और क्या नहीं होता है ' एगराइयं' इत्यादि । १२वीं जो भिक्षुप्रतिमा है उसे शास्त्रोक्त विधि के अनुसार आराधित नहीं करनेवाले अनगार को ये तीन स्थान अहित के लिये यावत् अननुगामिकता के लिये होते हैं वे तीन स्थान इस प्रकार से हैं - उन्माद का प्राप्त होना, दीर्घकालिक रोगातङ्क का प्राप्त માત્ર એક રાતની જ અવધિવાળી છે. પરન્તુ અહીં ત્રિસ્થાનકને અધિકાર ચાલતા હાવાથી ત્રણ ત્તિયેા ગ્રહણ કરવા ંપ ત્રૈમાસિકી ભિક્ષુપ્રતિમાનું જ વર્ણન કરવામાં આવ્યું છે. આ પ્રતિમાને અંગીકાર કરનાર અણુગારને ગૃહત્યાગી ભિક્ષુને—એક વારમાં પડેલી આહારાદિ દ્રવ્યરૂપ ત્રણ ભાજન ત્તિયેા અને ત્રણ પાનક હૃત્તિયે જ લેવી ક૨ે છે. હવે સૂત્રકાર એ પ્રકટ કરે છે કે એક રાત્રિની પ્રતિમાને સમ્યક્ રીતે નહીં પાળવાથી શું થાય છે અને શું નથી થતું, તથા સમ્યક્ રીતે પાળવાથી शुं थाय छे भने शुं नथी थर्तु-" एगराइये ?' त्याहि ખારમી ભિક્ષુપ્રતિમાની શાઓક્ત વિધિ અનુસાર આરાધના નહીં કરનાર અણુગારના ત્રણ સ્થાન અહિતથી લઈને અનનુગામિકતા પન્તના હેતુરૂપ અને छे. ते त्रशु स्थान नीथे अभा छे - ( १ ) उभाहनी प्राप्ति थाय छे, (२) हीधे
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy