SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ - A 1 . १४४ स्थानानने पणाविषयभूतमिति । तथा-संसृष्टोपहृतं, संसृष्टं नाम-भोक्तुकामेन गृहीतकूरादौ हस्तःक्षिप्तो न तावत्तत्कूरादिक मुखे क्षिपति, तच्च लेपाटेपकरणस्वभावमिति, तदेवम्भूतमुपहृतं संसृष्टोपहृतम् , इदं चतुर्थ पणात्वेन भजनीयं पालेपकृतादिरूपत्वादस्येति । उक्तश्च " सुद्धं च अलेवकडं, 'अहवण सुद्धोदणो भवेसुद्धं । संसट्ठ आउत्तं लेवाडमलेवडं वावि ॥ १ ॥" . १ ' अहवण' अथवा, इत्यर्थे । छाया-शुद्धं चाऽलेपकृतम् , अथवा शुद्धोदनं भवेत् शुद्धम् । संसृष्टमायुक्तं (भोक्तुमारब्धमित्यर्थः) लेपकृतमलेपकृतं वाऽपि ॥१॥ इह च त्रिके एकद्वित्रिस योगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति ४ । 'तिविहे उग्गहिए' इत्यादि, त्रिविधमवगृहीतम् , अवगृहीतं नाम केनचित् प्रकारेण दायकेन गृहोतं भक्तादि । तत् त्रिविधं, तदेव दर्शयति-यच्चारगृह्णातिदायकोऽवगृहीतं भक्तादि इस्तेन-आदत्ते तदेकम् । एतच्च पष्ठी पिण्डैपणेति । का विषयभूत है खानेवाला जब तक गृहीत भक्तमें हाथ नहीं डालता है, तब तक वह मुख में नहीं रखा जाता है इसलिये यह संसृष्टोपहत लेपालेपकरण स्वभाववाला होता है। इस तरह का उपहृत संसृष्टोपतृत है। यह चौथी एषणा में भजनी कहा गया है । क्यों कि यह लेप अलेपकृतादि रूप होता है। कहा भी है-" सुद्धं च अलेवकर्ड' इत्यादि यहां त्रिक में एक दो तीन संयोगों से सातं अवग्रहवाले साधु होते हैं ४"तिविहे उग्गहिए " इत्यादि-अवगृहीत तीन प्रकार का है, किसी भी प्रकार से दाता के द्वारा गृहीत भक्तादि वस्तु का नाम अव. गृहीत है। इसके तीन प्रकार ये हैं-दाता जिस भक्तादि को देने के लिये हाथ से लेता है एक वह, यह छठी पिण्डैषणा है। इस पर वृद्ध સુધી તેને મુખમાં મૂકી શકાતું નથી, તેથી તે સંસૃષ્ટાપહત હોય છે. આ એથી એષણામાં ભજના (વૈકલિપક સ્વીકાર) કહી છે, કારણ કે તે લેપ ५ ता३ि५. डाय छे. ४ पात्र छ -“ सुद्धं च अलेवकड " त्याह અહીં ત્રિકસંગની અપેક્ષાએ એક, બે અને ત્રણના સંગથી સાત भवडाणा साधु डाय छ । १ । “तिविहे उग्गहिए" त्याहि અવગૃહીત ત્રણ પ્રકારનું હોય છે કેઈપણ પ્રકારે દાતા દ્વારા ગૃહીત ભક્તાદિ વસ્તુનું નમ - અવગૃહીત છે તેના ત્રણ પ્રકાર નીચે પ્રમાણે છે – (૧) દાતા જે ભક્તાદિનું દાન દેવાને માટે હાથ વડે લે છે તે આ છઠ્ઠી પિષણું છે. તેને અનુલક્ષીને વૃદ્ધ વ્યાખ્યા આ પ્રમાણે છે-પિરસનાર (દાતા)
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy