SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ स्थानमिन स्थाने देवः 'ज्यविष्ये ' इति जानाति, तद्यथा-विमानाभरणानि निष्प्रभाणि 'टा १, कल्पवृक्षक:म्लायन्तं दृष्टा २, आत्मनस्तेजोलेश्यां परिहीयमानां ज्ञात्वा श इत्येतैत्रिभिः स्थानर्देवः ' च्यविष्ये' इति जानाति । ३॥ त्रिभिः स्थानैर्देव उद्वेगमागच्छति, तद्यथा-अहो ! खलु मया इमा एतद्रूपा दिव्या देवद्धयः, दिव्यादेवधुतया, दिव्या देवानुभावा लब्धाः प्राप्ताः अभिसमन्वागताः, च्यवितव्यं भविष्यति १, अहो खलु मया मातुरोजः, पितुः शुक्र, तत्तदुभयसंसृष्टं तत्प्रथमतायां आहार आहर्तव्यो भविष्यति २, अहो ! खलु मया कलमलजम्बालायामअधि कायामुद्वेजनीयायां भीमायां गर्भवसत्यां वस्तव्यं भविष्यति ३। इत्येतैत्रिभिः स्थानैर्देव उद्वेगमागच्छति ॥ ४ ॥ सू० ५२ ।। टीका-'तो' इत्यादि । त्रीणि स्थानानि-वस्तूनि देवः स्पृष्यति-अभिपति, तान्येवाह-मानुष्यं भवम् १, आर्य क्षेत्रं च सार्द्धपञ्चविंशतिदेशात्मकं मगपादि तस्मिन् जन्म २, सुकुले-ऐक्ष्वाकादौ प्रत्यायातिः-देवलोकात्मत्यागमनं सहलमत्यायातिस्तां स्पृहयतीति प्रक्रमः ॥१॥ ' तीहिं ' इत्यादि, त्रिभिः स्थानरेषः परितपति-पश्चात्ताप करोतीत्यर्थः । तान्येवाह-'अहो' इत्याश्चर्ये-आश्चयमेतद् यन्मया सति विद्यमाने वले-शारीरे, वीर्य-आत्मोल्लासरूपे पुरुषाकारपराक्रमे-पुरुषाकारः-पुरुषत्वाभिमानः, पराक्रम-निष्पादितस्वविपयउत्साहः, .. अप सूत्रकार चार सूत्रों द्वारा देव व्यापारों का कथन करते हैं(तमओ ठाणाई देवे पीहेज्जा) इत्यादि । टीकार्थ-देव तीन स्थानों की चाहना करता है-जैसे-मनुष्यभव की १, भार्यक्षेत्र में जन्म ग्रहण करने की २ और देवलोक से चव कर सुकुल में उत्पन्न होने की ३। इन तीन स्थानों को लेकर देव पश्चात्ताप करता है असे शारीरिक पल के होने पर, आत्मोल्लासरूप वीर्य के होने पर, पुरुषाकारपराक्रम-पुरुषार्थ और उत्साह के होने पर, उपद्रवाभावरूप હવે સૂત્રકાર નીચેના ચાર સૂત્રો દ્વારા દેવવ્યાપારનું કથન કરે છે– "ओ ठोणाई देवे पीहेज्जा" त्याहટકાથ-નીચે દર્શાવેલાં ત્રણ સ્થાનની દેવ ચાહના કરે છે-(૧) મનુષ્યભવની, ૨) આર્યક્ષેત્રમાં જન્મ લેવાની, અને (૩) દેવકમાંથી ચ્યવને સુકુલમાં ઉત્પન થવાની. આ ત્રણ કારણને લીધે દેવ પશ્ચાત્તાપ કરે છે-(૧) શારીરિક બળ બાલાસ રૂપ વીર્ય, પુરુષકાર પરાક્રમ આત્મબળ-પુરુષાર્થ અને ઉત્સાહ, પાવના અભાવરૂપ ક્ષેમ સુકાલ થાય ત્યારે આચાર્યને ઉપાધ્યાયને સદ્ભાવ થતા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy