SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सुधा टी की स्था० ३ उ० ३ सु० ५२ देवव्यापारनिरूपणम् --- रई माणेहि कल्लसरीरेणं णो बहुए सुए अहीए १, अहो ण, मए इहलोगपडिबद्धेणं परलोगपरंसुहेणं विसयतिसिएणं णो दोहे सामण्णपरियाए अणुपालिए २, अहोणंमए इड्डिरससायगुरुएण भोगामिसगिद्धेणं णो विसुद्धे चरित्ते फासिए ३। इच्चेएहि तीहि ठाणेहिं देवे परितापेज्जा ॥२॥ तीहिं ठाणेहि देवे चइसीमि -त्ति जाणाइ, तं जहा-विभाणाभरणाइं णिप्पभाई पासित्ता १, कप्परुक्खगं मिलायमाणं पासित्तार, अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता ३, इच्चेएहिं तीहि ठाणेहिं देवे. परितप्पज्जा ॥३॥ तीहि ठाणेहि देवे उव्वेगमागच्छेज्जा, तं जहां-अहो णं मए इमाओ एयारूवाओ दिव्वाओ देवड्डीओ, दिवाओं देवजुईओ, दिव्वा देवाणुभावा लद्धा पत्ता अभिसमण्णागया-चईयव्वं भविस्लइ १, अहो णं मए माउओयं पिउसुकं तं तदुभय: संसट्र तप्पढमयाए आहारो आहारेयव्वो भविस्सइ२, अहो णं मए कलमलजंबालए असुइयाए उव्वेयणिज्जाए भीमाए, गभवसहीए वसियत्वं भविस्सइ ३ । इच्चेएहिं तीहिं ठाणेहि देवें उल्वेगमागच्छेज्जा ॥ ४ ॥ सू० ५२ ॥ छाया- त्रीणि स्थानानि देवः स्पृहयति, तद्यथा-मानुष्यं भवम् -१, आर्य क्षेत्रे जन्म २, सुकुलप्रत्यायातिम् ३ ॥१॥ त्रिभिः स्थानैर्देवः परितपति, तद्यथाअहो ! खलु मया सति वले सति वीर्ये सति पुरुषाकारपराक्रमे क्षेमें सुभिक्षे आचार्योपाध्यायेषु विद्यमानेषु कल्पशरीरेण नो बहुकं श्रुतमधीतम् १, अहो खेल मया इहलोकप्रतिवद्धेन परलोकपराङ्मुखेन विपयंतृषितेन नो दीर्घः श्रामण्यपर्यायोऽनुपालितः २, अहो ! खलु मया ऋद्धिरससातगुरुकेण भोगामिपद्धन नो विशुद्धं चारित्रं स्पृष्टम् । इत्येतैत्रिभिः स्थानै देवः परितपति ॥२॥ त्रिभिः - 17tram
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy