SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्थानास्त्रे पन्दे नमस्यामि यावत् पर्युपासे,-व्याख्या पूर्ववत् । इति ज्ञानितपस्विपर्युपासनाभिलापरूपं द्वितीयं कारणम् २। अथ तृतीयं कारणमाह-'अहुणोववन्ने ' इत्यादि, अधुनोपपन्नो देवो दिध्यकामभोगेषु अमूच्छितो यावत् अनध्युपपन्नो भवति तस्यैवं विचारः संजायते । एतदेवाह-अस्ति खलु मम मानुप्यके भवे 'मायाइवा' इत्यादि, तत्र-माता-पिता,-भार्या, भ्राता,-भगिनी, पुत्रः,-दुहितरः,-स्नुपापुत्भार्या वा वर्तन्ते तत्-तस्मात्कारणात् गच्छामि तेषामन्तिके-समीपे प्रादुभवामि । किमर्थमित्याह-'पासंतु ' इत्यादि, पश्यन्तु तावत्-ते मात्रादयो मेमम इमामेतद्रपां दिव्यां देवद्धिम् , इत्यादि पूर्ववत् । इति मात्रादीनामन्तिके पादु. भयनरूपं तृतीयं कारणम् ३॥ . इत्येतैत्रिभिः स्थानैरित्यादि सर्व व्याख्यातपूर्वम् r: ०५१॥ अथ देवव्यापारानेव सूत्रचतुष्टयेनाहFF मूलम्-तओ ठाणाई देवे पीहेजा, तं जहा-माणुस्सं भवं १, ऑरिए खेत्ते जम्मं २, सुकुलपच्चायाइं३ ॥ १॥ तीहिं ठाणेहि देवे, परितपेज्जा, तंजहा-अहो णं मए संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसिआयरिय उवज्झाएहिं विज्जअभिलाषारूप द्वितीय कारण है अय तृतीयकारण इस प्रकार से है(अहणोववन्ने) इत्यादि-देवलोक में अधुनोपपन्नदेव जो दिव्यकामभौगों में अमृच्छित आदि विशेषणों वाला होता है उसका ऐसा विचार होता है-कि मेरे पूर्वभव के ये मनुष्यलोक में माता, पिता, भार्या, . भ्राता, भगिनी, पुत्र, एवं पुत्रवधू आदि हैं सो मैं उनके पास जाकर प्रकट हो जाऊं-ताकि वे मेरी इस प्रकार की इस दिव्य देवर्द्धि आदि को अपनी आंखों से देखलें, इस प्रकार का यह माता आदि के पास में प्रादुर्भवनरूप तृतीय कारण है ३॥ सू०५१ ॥ अहणोववन्ने" त्या:flies.દિવ્ય કામોમાં અમૂચ્છભાવ આદિ વિશેષણવાળો તે અધુપપન્ન રેએ વિચાર કરે છે કે મારા પૂર્વભવના માતા, પિતા, પત્ની, ભાઈ, બઈ, પુત્ર, પુત્રી, પુત્રવધૂ આદિ સૌ સગાંસંબંધી મનુષ્યલકમાં રહે છે. તે હું તેમની પાસે જઈને પ્રકટ થઉં અને મારી આ પ્રકારની દિવ્ય દેવદ્ધિ અને તેઓ પ્રત્યક્ષ જોઈ લે આ પ્રકારનું માતાપિતા આદિની સમક્ષના प्रीमन३५" log ॥२ छ. ॥ सू. ५१ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy