SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे २०६ भवेत्, तद्यथा - तानि कारणानि यथा - तरिमन् प्रसिद्धे च शब्दः कारणान्तरसमुच्चयार्थः णमिति वाक्यालङ्कारे, देशे - मगधादौ वा - अथवा प्रदेशे - तस्यैवैकदेशे नोनैव बहवः - बहुलाः उदकयोनिका :- उदकस्प - जलस्य योनयः - परिणामकारणभूता उदकयोनयस्तएव तथा - उदकोत्पादनस्वभावाः के ? इत्याह- जीवाः - अष्कायप्राणिनः तथा पुद्गलाः- अप्कायोत्पादका पुद्गलस्कन्धा उदकतया - उदकरूपेणनो - अवक्रामन्ति - सामान्यतः नो उत्पद्यन्ते नो व्युत्क्रामन्ति - विशेषतः नो उत्प द्यन्ते, नो च्यवन्ते - उदकतयोत्पतितुमन्ययोनितो नो निस्मरन्ति, नो उपपद्यन्तेक्षेत्रस्वभावादुत्पन्नानो भवन्तीति प्रथमं स्थानम् १, तथा देवा: - वैमानिका - ज्योतिकाश्च नागाः - नागकुमाराः - भवन पतिविशेषाः, यक्षा - भूताथ व्यन्तरविशेषाः, एतद् ग्रहणं चैषां प्रायस्तथाविधकर्मणि महत्तिसद्भावादिति, एते नो सम्यगारा - धिर्ता भवन्ति, तस्मात्कारणात्ते देवादयः तत्र - मगधादौ समुत्थितम् - उत्पन्नम् उदकहै या वर्षा नहीं होती है वह अल्पवृष्टि है, उसके तीन कारण हैं- इनमें प्रथम कारण ऐसा है कि उस देश में मवधादि देश में अथवा उसके एक भाग में उदक के परिणाम कारणभूत-उदक उत्पादन स्वभावरूप अनेक अकायिक प्राणी तथा अष्कायोत्पादक पुद्गलस्कन्ध उदकरूप से उत्पन्न नहीं होते हैं अन्ययोनि से उदकरूप में बनने के लिये निकले नहीं हैं, या क्षेत्रस्वभाव से वहां उत्पन्न नहीं हुए हैं, द्वितीय कारण इस प्रकार से है - देव वैमानिक और ज्योतिष्क तथा नाग - लागकुमार भवनपतिविशेष और यक्षभूत व्यन्तर विशेष ये वहां पर सम्यक रूप से आराधित नहीं हुए हैं क्यों कि दृष्टिरूप कार्यके करने में इनकी प्रवृत्तिका सद्भाव माना जाता है, अतः जब ये वहां सम्यक रूप से आराधित नहीं होते हैं तो ये देवादिक मगवादि देश में बरसने को उद्यत हुए उदक ત્રણ કારણેા નીચે પ્રમાણે છે-(૧) તે દેશમાં-મગધાદિ દેશમાં કે તેના એક ભાગમાં ઉદ્યક ( પાણી ) ના પરિણામ કારણભૂત–ઉદક ઉત્પાદન સ્વભાવરૂપ અનેક અપ્રકાયિક જીવા તથા અપ્રકાયાપાદકો પુદ્ગલ કન્ય ઉદક રૂપે ઉત્પન્ન થતા નથી, અન્ય ચેાનિમાંથી ઉદક રૂપમાં આવવાને માટે નીકળ્યા હાતા નથી, अथवा क्षेत्रस्वभावथी त्यां उत्पन्न थया नथी. (१) वैभानिओ, भ्योतिष्डौ, नागકુમારાદિ ભવનપતિ, યક્ષરૂપ ન્યન્તર વિશેષ વગેરેની ત્યાં સારી રીતે આરાધના હાતી નથી વરસાદ વરસાવવામાં આ દેવેની પ્રવૃત્તિને સદ્ભાવ જરૂરી ગણાય છે. જો મગધાદિ દેશમાં તેમની આરાધના સારી રીતે ન થતી હોય તે આ દેવા મગધાદિ દેશમાં વરસવાને પ્રવૃત્ત થયેલા ઉકપ્રધાન પુદ્ગલ સમૂહને મેઘને ત્યાંથી ખ’ગાળા, અંગદેશ આદિ દેશામાં લઇ જાય છે.મેઘેાને, ચમકતી વિજળીને અને મેઘાની
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy