SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ उ०३ सू० ५० वचनमनसो तन्निषेत्रित्वनिरूपणम् १०५ छाया-त्रिभिः स्थानरल्पवृष्टिकायः स्यात् , तद्यथा-तस्मिंश्च खलु देशेवा प्रदेशे वा नो वहव उदकयोनिका जीवाश्च पुद्गलाश्च उदकतयाऽवक्रामन्ति, व्युत्क्रामन्ति, च्यवन्ते, उपपद्यन्ते १, देवा नागा यक्षाभूता नो सम्यगाराधिता भवन्ति, तत्र समुत्थितमुदकपौद्गलं परिणतं वर्पितुकाममन्यं देशं संहरन्ति २, अभ्रवादलकं च खलु समुत्थितं परिणतं वषितुकामं वायुकायो विधुनोति ३, इत्येतस्त्रिभिः स्थानरल्पदृष्टिकायः स्यात् ।। १।। त्रिभि- स्थानैमहारप्टिकायः स्यात् , तद्यथा-तस्मिंश्च खलु देशे वा प्रदेशे वा वढव उदकयोनिका जीवाश्च पुद्गलाश्च उदकतयाऽवक्रामन्ति व्युत्क्रामन्ति च्यवन्ते उपपद्यन्ते १, देवा नागा यक्षा भूताः सम्यगाराधिता भवन्ति, अन्यत्र समुत्थितमुदकपौद्गलं परिणतं वर्षितुकामं तं देशं संहरन्ति २, अभ्रवादलकं च खलु समुत्थितं परिणतं वर्पितुकामं नो वायुकायो विधुनोति ३ इत्येतैत्रिभिः स्थानैर्महादृष्टिकायः स्यात् ।।२॥ सू० ५० ॥ ___टीका-' तीहिं' इत्यादि । त्रिभिः स्थानः-कारणों केऽल्पवृष्टिकायःअल्पः-स्तोकः अविद्यमानो वा वर्पणं-वृष्टिः-अपामधः पतनम् , तत्प्रधानः काय:जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, अथवा वर्षणधर्मयुक्तमुदकं वृष्टिः, तस्याः कायो-राशिष्टिकायः, अल्पश्चासौ वृष्टिकायश्चेति-अल्पदृष्टिकायः, स स्यात् पहिले संयतमनुष्य आदि के व्यापार कहे जा चुके हैं, अब सूत्रकार प्रायः देव व्यापारों की प्ररूपणा करने के निमित्त प्रथम वृष्टिकाय की प्ररूपणा दो सूत्रसे करते हैं-(तीहिं ठाणेहिं अप्पवुष्टिकाए)इत्यादि । टीकार्थ-तीन कारणोंसे लोकमें अल्पवृष्टिकाय होता है यहां अल्प शब्द का अर्थ स्तोक अथवा नहीं होता है । वृष्टि शब्द का अर्थ वर्षी-ऊपर से पानी का नीचे पड़ना ऐसा है, और काय शब्द का अर्थ जीवनिकाय अथवा राशि है लोक में जो अपकायिक जीवों का अल्पमात्रा में नीचे गिरना होता है या नहीं वरसना होता है अर्थात् जो अल्पवर्षा होती સંયત મનુષ્ય આદિની પ્રવૃત્તિનું કથન આગળ કરવામાં આવ્યું છે. હવે સૂત્રકાર સામાન્ય રીતે દેવવ્યાપારની પ્રરૂપણું કરવા નિમિત્તે પહેલાં તે वृष्टिायनी प्र३५ मे सूत्री द्वा२।४२ छ-" तीहिं ठणेहि अल्पवुद्विकाए" त्याहि. ટીકાર્ય–ત્રણ કારણને લીધે લોકમાં અલ્પવૃષ્ટિકાય થાય છે. અહીં “અલ્પ सटले 'स्त' (साछी) अथवा “मिस नहीं" अर्थ थाय छे वृष्टि એટલે વરસાદ અથવા ઉપરથી પાણી નીચે પડવું તે અને “કાય’ શબ્દને અર્થ જવનિકાય અથવા રાશિ થાય છે લેકમાં જે અકાયિક છે અલ્પ પ્રમાણમાં નીચે પડવાનુએટલે કે અલ્પવૃષ્ટિ અથવા અનાવૃષ્ટિ થાય છે, તેના
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy