SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था०३७३०सू० ४८ निग्रंथनिरूपणम् छाया- त्रय आत्मरक्षकाः प्रज्ञप्ताः, तद्यथा-धार्मिक्या प्रतिनोदनया प्रतिनोदयिता भवति, तूष्णीको वा स्यात् , उत्थाय वा आत्मना एकान्तमबक्रामेत् ।। निर्ग्रन्थस्य खलु ग्लायतः कल्पन्ते तिस्रो विकृतदत्तयः प्रतिग्रहीतुं, तद्यथा-उत्कर्षा, मध्यमा, जघन्या ।२। त्रिभिः स्थानः श्रमणो निर्ग्रन्थः साधर्मिकं साम्भोगिकं विसा. म्भोगिकं कुर्वन् नातिक्रामति, तद्यथा-स्वयं वा हटवा, श्राद्धस्य वा निशम्य, तृतीयं मृषा आवर्तते चतुर्थ नो आवत्तते ।३। त्रिविधा अनुज्ञा प्रज्ञप्ता, तद्यथाआचार्यतया, उपाध्यायतया, गणितया ।४। त्रिविधा समनुज्ञा प्रज्ञता, तद्यथाआचार्यतया, उपाध्यायतया, गणितया।९।एवमुपसंपत् ।६। एवं विहाना॥७॥सू.४८ _____टीका-'तओ ' इत्यादि । त्रयः आत्मरक्षाः, आत्मानं प्रतिकूलोपसर्गकारिपुरुषात् , रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः प्रज्ञप्ताः । तानेवाह-धार्मिक्या-धर्मसम्बन्धिन्या नोदनया-प्रेरणया उपदेशेनेत्यर्थः, मतिनोदयिता-प्रेरयिता-उपदेष्टा भवति, प्रतिकूलोपसर्गकारिण उपदेशदानात्स उपसर्गकरणानिवर्तते, इत्येव न, प्रत्युत सोऽतुवूलो भवति, ततोऽनाचरणीयाचरणं न निग्रंथ के प्रकरण से अब सुत्रकार निथों का ही अनुष्टान की अपेक्षा वर्णन सात सूत्रों से करते हैं-'तओ आयरखा पण्णत्ता'६० टीकार्थ-तीन आत्मरक्ष कहे गयेह-जैसे-धार्मिक उपदेशसे प्रेरणा करनेवाला १, दूसरा तूप्णीक-उपेक्षक और तीसरा उस स्थानसे स्वयं उठकर दूसरे एकान्त स्थान में चले, जानेवाला प्रतिकूल उपसर्गकारी पुरुष से अथवा रागद्वेपरूपी अकृत्य से अथवा अवकूपसे अपनी जो रक्षा करते हैं वे आत्मरक्षक हैं। इनमें जो धर्मसम्बन्धी उपदेश से अन्य को प्रेरित करता है ऐसा उपदेष्टा प्रथम आत्मरक्षक है । यह आत्मरक्षक प्रतिकूल उपसर्गकारी को उपदेश देकर उसे उपसर्ग करने से हटा देता है નિગ્રંથને અધિકાર ચાલી રહ્યો છે, તેથી હવે સૂત્રકાર તેમના અનુ४ाननु वा न ४२di सात सूत्र ४ छ-" तओ आयरक्खा पण्णत्ता" त्याल. ત્રણ આત્મરક્ષક કહ્યાં છે–(૧) ધાર્મિક ઉપદેશથી પ્રેરણા દેનાર, (૨) તૂચ્છક (મૌન રાખનાર) ઉપેક્ષક અને (૩) તે સ્થાનેથી ઉઠીને જાતે જ એકાન્ત સ્થળે ચાલ્યા જનાર, પ્રતિકૂળ ઉપસર્ગકારી પુરુષથી અથવા રાગદ્વેષરૂપી અકૃત્યથી અથવા ભવફૂપથી પિતાની રક્ષા કરનાર જીવને આત્મરક્ષક કહે છે. તે આત્મરક્ષકને ત્રણ પ્રકાર છે-જે નિર્ચ થ ધર્મોપદેશથી અન્યને પ્રેરણા આપે છે એવા ઉપદેખાને પહેલા પ્રકારનો આત્મરક્ષક કહે છે. આ પ્રકારને આત્મરક્ષક પ્રતિકૂળ ઉપસર્ગ કરનારને ઉપદેશ આપીને. ઉપસર્ગ કરતો વારે છે. પિતાને પ્રતિકૂળ થઈ પડે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy